Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गयी मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किन्तु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य संरचना कर सकते हैं।

प्रश्न 1.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 21)
उत्तर:
(i) इदम् चित्रम् रक्षाबन्धनपर्वणः आयोजनस्य अस्ति।
(ii) भगिनी स्वाग्रजस्य मणिबन्धे रक्षासूत्रम् बन्धति।
(iii) पश्चात् अनुजस्य मणिबन्धे अपि रक्षाबन्धनं करिष्यति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 1
(iv) स्वपुत्रीं पुत्रौ च दृष्ट्वा मातापितरौ प्रसन्नौ स्तः।
(v) परिवारस्य सर्वे सदस्याः मिष्टान्नम् खादन्ति।

प्रश्न 2.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 22)
उत्तर:
(i) अस्मिन् चित्रे बाढ़ग्रस्तग्रामस्य मार्मिकं दृश्यं दृश्यते।
(ii) जलौघपीड़िताः जनाः गृहाणाम् छदिषु तिष्ठन्ति।
(ii) उदग्रविमानम् तेभ्यः भोजनपुटकानि पातयन्ति।
(iv) सैनिक: जलमग्नस्य वृद्धस्य सहायताम् करोति।
(v) एका महिला उदग्रविमानस्य लम्बितसोपाने आरोहयति।

प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 23)
उत्तर:
(i) अत्र भारतीयसैनिकाः अन्ताराष्ट्रियसीमायाम् सन्नद्धाः सन्ति।
(ii) द्वौ आतङ्कवादिनौ देशरक्षकान् दृष्ट्वा धावतः।
(ii) सैनिकाः पलायितौ आतङ्कवादिनौ धृत्वा देशरक्षां कुर्वन्ति।
(iv) अत्र हिमाच्छादिताः उन्नताः पर्वताः अपि सन्ति।
(v) एतेभ्यः देशरक्षकेभ्यः नमः।

प्रश्न 4.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 24)
उत्तर:
(i) इदम् रेलयानस्य भीषणदुर्घटनायाः दृश्यम् अस्ति।
(ii) क्रेनयानेन भग्नानि उपवाहनानि निवारणीयानि।
(ii) चिकित्सकाः परिचारिकाः च दुर्घटनाग्रस्तम् जनम् उपचारम् कुर्वन्ति।
(iv) जनैः विपत्तौ सहायता करणीया।
(v) दुर्घटनायाः दृश्यम् हृदयविदारकम् अस्ति।

प्रश्न 5.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 25)
उत्तर:
(i) अस्मिन् चित्रे मोटरसाइकिलचालक: शिरस्त्राणं विना एव यानम् चालयति।
(ii) यातायातरक्षी तम् युवकं दण्डशुक्लं दातुम् कथयति।
(iii) युवकः दण्डशुक्लम् दत्वा शुक्लप्राप्तिपत्रम् प्राप्नोति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 2
(iv) अन्यः युवकः शिरस्त्राणं धारयित्वा निर्बाधम् यानं चालयति।
(v) आत्मरक्षायै सुरक्षायै च सर्वैः यातायातनियमाः पालनीयाः।

प्रश्न 6.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 26)
उत्तर:
(1) इदम् चित्रम् श्रावणमासस्य वर्षायाः अस्ति।
(ii) नीलगगने इन्द्रधनुषः शोभते।
(iii) मयूरः स्वपक्षान् प्रसार्य नृत्यति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 3
(iv) मण्डूकाः टर्र-टर्र इति शब्दम् कुर्वन्ति।
(v) तिस्त्रः बालिकाः वृक्षेषु दोलाभिः दोलयन्ति।

प्रश्न 7.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 27)
उत्तर:
(i) इदम् कारयानयोः दुर्घटनायाः दृश्यम् अस्ति।
(ii) द्वौ क्रुद्धौ नरौ आक्रोशपूर्वकम् दोषारोपणम् कुरुतः।
(iii) तयोः कारयाने क्षतिग्रस्ते भवतः।
(iv) एकः आरक्षी द्विचक्रिकया तत्र आगच्छति।
(v) दुर्घटनाकाले क्षमाभावस्य धैर्यस्य च आवश्यकता भवति।

प्रश्न 8.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 28)
उत्तर:
(1) अस्मिन् चित्रे एकः फलविक्रेता फलानि तोलयति।
(ii) आपणे एका महिला एकः पुरुषः च फलानि क्रेतुम् आगच्छतः।
(iii) अत्र कदलीफलानि, द्राक्षा, मधुकर्कटिका, अमृतफलम्, नारिकेलानि, जम्बूफलानि च सन्ति।
(iv) आपणिकः तुलायाम् फलानि तोलयित्वा ग्राहकाय यच्छति।
(v) फलानाम् भक्षणम् स्वास्थ्यवर्धकम् भवति।

प्रश्न 9.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम् (पृष्ठ 29)
उत्तर:
(i) इदम् दृश्यम् धावन-प्रतियोगितायाः अस्ति।
(ii) सप्त बालिकाः धावनाय तत्पराः सन्ति।
(iii) प्रशिक्षकः सीटिकारवं कर्तुं उद्यतः अस्ति।
(iv) एतासु बालिकासु तिस्रः बालिकाः जेष्यन्ति।
(v) विजेतृमञ्चम् प्रथमस्थानम्, द्वितीयस्थानम् तृतीयस्थानम् चेति अकैः चिन्हितम् अस्ति।

प्रश्न 10.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्- (पृष्ठ 30)
उत्तर:
(i) अस्मिन् चित्रे कृषक: हलेन क्षेत्रं कर्षति।
(ii) कृषक: अन्नोत्पादनस्य कृते सूर्यातपे अपि क्षेत्रे कार्यं करोति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् 4
(iii) परिश्रमकारणात् तस्य गात्रम् स्वेदपूर्णम् अस्ति।
(iv) वृषभौ हृष्टपुष्टौ श्वेतवर्णौ च स्तः।
(v) वस्तुतः कृषकः एव अस्माकम् अन्नदाता अस्ति।