NCERT Solutions for Class 8 Sanskrit Chapter 11 चित्रवर्णनाम्र

अधोदत्तं प्रत्येकं चित्रम् आधृत्य संस्कृतेन पञ्चवाक्यानि लिखत-सहायतार्थं मञ्जूषायां पदानि दत्तानि(नीचे दिए गए प्रत्येक चित्र का वर्णन संस्कृत में पाँच वाक्यों में कीजिए। सहायता के लिए मजूषा में शब्द दिए गए हैं-)
प्रश्न 1.
NCERT Solutions for Class 8 Sanskrit Chapter 11 चित्रवर्णनाम्र 1

मञ्जूषा- ग्रामस्य, कुटीरः, कुम्भकारः, घटम्, महिला, घटाः रचयति, भूषयति, बालिका, क्रीडति, वृक्षाः, खट्वा, चित्रे।

1. ………………………………………………………………………………
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. ग्रामस्य कुम्भकार: घट रचयति।
2. एका महिला घटान् भूषयति।
3. कुटीरस्य पुरत: एका बालिका क्रीडति।
4. पार्वे एका खट्टा अपि अस्ति।
5. चित्रे वृक्षाः अपि सन्ति।

प्रश्न 2.
NCERT Solutions for Class 8 Sanskrit Chapter 11 चित्रवर्णनाम्र 2

मञ्जूषा-  पर्वताः, गृहाणि, पर्वतीय, सूर्यः, उदयति, ग्रामस्य, ग्रामीणाः, जनाः, सामान्याः, वृक्षाः।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतत् चित्रम् एकस्य पर्वतीयस्य ग्रामस्य अस्ति ।
2. अत्र अनेके पर्वताः सन्ति ।
3. चित्रे सूर्योदयः भवति ।
4. ग्रामीणाः जनाः इतस्तत: गच्छन्ति ।
5. पर्वतेषु वातावरणम् शुद्धम् भवति ।

प्रश्न 3.
NCERT Solutions for Class 8 Sanskrit Chapter 11 चित्रवर्णनाम्र 3

मञ्जूषा- गुरुः, शिष्याः, वृक्षाः, उपदिशति, आकर्णयन्ति, शान्तिप्रदम्, गुरुकुलः, शृण्वन्ति, शिक्षा, कुटीरः।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. प्रदत्तम् चित्रम् एकस्य गुरुकुलस्य वर्तते ।
2. गुरु: वृक्षस्य अधः आसनम् अधितिष्ठति ।
3. शिष्याः ध्यानेन गुरोः उपदेशं शृण्वन्ति ।
4. गुरुकुले वातावरणम् शान्तिप्रदम् भवति ।
5. चित्रे एकः कुटीरः अपि अस्ति ।

प्रश्न 4.
NCERT Solutions for Class 8 Sanskrit Chapter 11 चित्रवर्णनाम्र 4

मञ्जूषा- मेट्रो-रेल-स्थानकम्, यात्रिकाः, आरोहति, गच्छतः, द्वे युवती, वार्ताम्, कुरुतः, चित्रे, मेट्रो-रेलयानम्, स्थितम्, यात्राम् शीघ्रम्, कार्य-स्थलम्, जनाः।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतत्, दृश्यम् मेट्रो-रेलस्थानकस्य अस्ति।
2. चित्रे एक मेट्रो-रेलयानं स्थानके स्थितम्।
3. एकः जनः रेलयानम् आरोहति।
4. द्वे युवत्यौ वार्ता कुरुतः गच्छतः च।
5. जनाः शीघ्र स्वकार्यस्थलं गन्तुम् मेट्रोरेलयानेन यात्रां कुर्वन्ति।

प्रश्न 5.
NCERT Solutions for Class 8 Sanskrit Chapter 11 चित्रवर्णनाम्र 5

मञ्जूषा- उल्लूकः, खगाः, वर्तकः, तरति, तीरे, भ्रमराः, पुरुषः, सरोवरे, पुष्पाणि, मत्स्याः ।।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. एतच्चित्रं सरस्तीरस्य वर्तते ।
2. चित्रे एक: वर्तक: जले प्रसन्नतया तरति ।
3. वृक्षस्य उपरि एक: उल्लूक: तिष्ठति ।
4. जले अनेके मत्स्याः सन्ति ।
5. एक: बक: मत्स्यं खादति ।

प्रश्न 6.
NCERT Solutions for Class 8 Sanskrit Chapter 11 चित्रवर्णनाम्र 6

मञ्जूषा- बालाः, वयस्काः, महिलाः, राग-रङ्गाणाम्, उत्सवः, होली, प्रसन्नाः, लिम्पन्ति, रङ्गान्, रञ्जित-जलं, प्रक्षिपन्ति, अन्योन्यस्य, उपरि, पात्रे, हास-परिहासः, मुखे, आनन्दम्, अनुभवन्ति।

1. ……………………………………………………………………………..
2. ……………………………………………………………………………..
3. ……………………………………………………………………………..
4. ……………………………………………………………………………..
5. ……………………………………………………………………………..
उत्तरम्:
1. होली राग-रङ्गाणाम् उत्सवः अस्ति।
2. चित्रे बालाः वयस्काः महिलाः च प्रसन्नाः सन्ति।
3. बाला: बालिकाः च रञ्जित-जलं अन्योन्यस्य उपरि प्रक्षिपन्ति।
4. जनाः अन्योन्यस्य मुखे रङ्गान् लिम्पन्ति।
5. ते परस्परं हास-परिहासम् कुर्वन्ति आनन्दम् च अनुभवन्ति।

More CBSE Class 8 Study Material