NCERT Solutions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता

अभ्यासः (Exercise)
प्रश्नः 1.
उच्चारणं कुरुत-(उच्चारण कीजिए-).
कस्मिश्चित्
विचिन्त्य
साध्विदम्
क्षुधार्तः
एतच्छ्रुत्वा
भयसन्त्रस्तमनसाम्
सिंहपदपद्धतिः
समाह्वानम्
प्रतिध्वनिः
उत्तरम्:
छात्रः स्वमेव उच्चारणं करिष्यति। (विद्यार्थी स्वयं उच्चारण करें)

प्रश्नः 2.
एकपदेन उत्तरं लिखत-(एक पद में उत्तर लिखिए)
(क) सिंहस्य नाम किम्?
(ख) गुहायाः स्वामी कः आसीत्?
(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
(ङ) गुहा केन प्रतिध्वनिता?
उत्तरम्:
(क) खरनखरः,
(ख) दधिपुच्छः,
(ग) सूर्यास्तसमये,
(घ) भयसंत्रस्तमनसाम्,
(ङ) उच्चगर्जनेन।

प्रश्नः 3.
पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)
(क) खरनखरः कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
(ग) शृगालः किम् अचिन्तयत्?
(घ) शृगालः कुत्र पलायित:?
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
(च) कः शोभते?
उत्तरम्:
(क) खरनखरः कस्मिश्चित् वने प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अत: अत्रैव निगूढो भूत्वा तिष्ठामि” इति।
(ग) शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?”
(घ) शृगालः दूरं पलायितः।
(ङ) गुहासमीपमागत्य शृगालः सिंहपदपद्धतिं पश्यति।
(च) यः अनागतं कुरुते सः शोभते।

प्रश्नः 4.
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) धिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?
उत्तरम्:
(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) किम् नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा कस्य सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां कीदृश्यः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति?

प्रश्नः 5.
घटनाक्रमानुसारं वाक्यानि लिखत-(वाक्यों को घटना के क्रम अनुसार लिखिए-)
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(ख) सिंह: एका महतीं गुहाम् अपश्यत्।
(ग) परिभ्रम सिंहः क्षुधात जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
उत्तरम्:
(क) परिभ्रम सिंहः क्षुधार्ता जातः।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।।
(ग) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
(ङ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(च) सिंहः शृगालस्य आह्वानमकरोत्।
(छ) दूरं पलायमानः शृगालः श्लोकमपठत्।

प्रश्नः 6.
यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए)
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति परं कस्मै प्रयुक्तम्?
(ग) “यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं किम्?
(घ) “सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम्:
(क) अस्मिन् वाक्ये द्वेविशेषणपदे एकां महतीम् च स्तः।
(ख) ‘तदहम् अस्य आहवानं करोमि’–अत्र ‘अहम्’ इति पदं खरनखराय सिंहाय प्रयुक्तम्।
(ग) “यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं त्वम् अस्ति।
(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं ‘दृश्यते’ अस्ति।
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये ‘अत्र’ अव्ययपदं अस्ति?

प्रश्नः 7.
मजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-(मञ्जूषा से अव्यय पदों को चुनकर रिक्त स्थानों की पूर्ति कीजिए)

कश्चन, दूरे, नीचे, यदा, तदा, परन्तु, यदि, तर्हि, तंत्र, परम्, च, सहसा

एकस्मिन् वने ………………… व्याधः जालं विस्तीर्य ………………… स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ………………… आगच्छत्। ………………… कपोताः तण्डुलान् अपश्यन् ………………… तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् । वने कोऽपि मनुष्य नास्ति। कुतः तण्डुलानाम् सम्भवः। राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ………………… निपतिताः। अतः उक्तम् ………………… विदधीत न क्रियाम् । उत्तरम्:कश्चन, दूरे, तदा, नीचैः, यदा, तर्हि, यदि, परम्, च, सहसा।

अतिरिक्तः अभ्यासः
(1) पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत-(पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए।)
कस्मिश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्तत: परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-‘नूनम्। एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
1. खरनखरः कः आसीत्? ………………………..
2. सः कुत्र वसति स्म? ………………………..
3. सः कीदृशः इतः ततः अभ्रमत्? ………………………..
4. सः कदा गुहाम् अपश्यत्? ………………………..

II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दीजिए-)
1. गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्? ………………………..
2. एतत् विचिन्त्य सः किम् अकरोत्? ………………………..

III. भाषिककार्यम्- (भाषा-कार्य-)
(क) “एतस्यां गुहायां कोऽपि जीवः आगच्छति’ इति वाक्ये
1. आगच्छति क्रियापदस्य कः कर्ता? ………………………..
2. ‘एतस्यां गुहायाम् अत्र किं विशेषणपदम्? ………………………..
3. वाक्ये किम् अव्यय पदम् प्रयुक्तम्? ………………………..
4. ‘रात्रौ’ अत्र किं विभक्ति वचनम्? ………………………..

(ख) यथानिर्देशम् रिक्तस्थानानि पूरयत-(निर्देशानुसार रिक्त स्थानों की पूर्ति कीजिए-)
1. एतस्याम् ……………………….. (द्विव.) ……………………….. (ब. व.)
2. गुहायाम् ……………………….. (द्विव.) ……………………….. (ब. व.)
3. दृष्ट्वा ……………………….. (धातु:) ……………………….. (प्रत्ययः)

(ग) सन्धिः विच्छेदः वा क्रियताम्-(संधि अथवा संधि-विच्छेद कीजिए-)
1. क्षुधार्तः = ………….. + …………..
2. अत्रैव = ………….. + …………..
उत्तरम्-
I.
1. सिंहः
2. वने।
3. क्षुधार्तः
4. सूर्यास्तसमये

II. 1. नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।
2. सः तत्रैव गुहायां निगूढः भूत्वा अतिष्ठत्।।

III.
(क)
1. जीवः
2. एतस्याम्
3. अपि
4. सप्तमी एकवचनम्

(ख)
1. एतयोः, एतासाम्
2. गुहयोः, गुहासु
3. दृश्+क्त्वा

(ग)
1. क्षुधा+आर्तः
2. अत्र+एव

(2) मञ्जूषातः समानार्थकम् पदम् आदाय रिक्तस्थानानि पूरयत-(मञ्जूषा से समानार्थक पद लेकर रिक्त स्थान भरिए-)
कम्पनम्, आकारयिष्यसि, शब्दम्, विशालाम्, एवम्, बुभुक्षितः, गमिष्यामि
1. महतीम् = ………………………..
2. क्षुधार्त = ………………………..
3. यास्यामि = ………………………..
4. वेपथुः = ………………………..
5. रवम् = ………………………..
6. आह्वयसि = ………………………..
7. इत्थम् = ………………………..
उत्तरम्:
1. विशालाम्।
2. बुभुक्षित:
3. गमिष्यामि
4. कम्पनम्
5. शब्दम्
6. आकारयिष्यसि
7. एवम्

(3) शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य च समक्षम् ‘न’ इति लिखत-(सही कथन के सामने आम् (हाँ) और गलत कथन के सामने ‘न्’ (नहीं) लिखिए-)
1. दधिपुच्छः सिंहपदपद्धतिं पश्यति।। ………………………..
2. सः तर्कयति यत् सिंहः गुहायाः बहिः गतः। ………………………..
3. सः सिंहस्य आह्वानं करोति। ………………………..
4. सः गुहायां प्रविशति। ………………………..
5. सिंहः उच्चैः गर्जति। ………………………..
6. तस्य उच्चगर्जन-ध्वनिना पशवः प्रसन्नाः। ………………………..
7. शृगालेन बिलस्य वाणी पूर्वमपि श्रुता आसीत्।
8. यः अनागतम् करोति सः शोभते। ………………………..
उत्तरम्:
1. आम्
2. न
3. न
4. न
5. आम्।
6. न
7. न
8. आम्

(4) पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
1. दधिपुच्छः कथं तर्कयति यत् सिंह: गुहायां स्थितः अस्ति? ………………………..
2. दधिपुच्छस्य शब्दं श्रुत्वा सिंहः किम् अचिन्तयत्? ………………………..
3. किम् विचार्य सिंहः सहसा शृगालस्य आह्वानम् अकरोत्? ………………………..
4. सिंहस्य उच्चगर्जनेन किम् अभवत्? ………………………..
उत्तरम्:
1. सिंहपदपद्धतिः गुहायां प्रविष्टा अस्ति परं बहिः न आगता-एतत् दृष्ट्वा सः तर्कयति यत् सिंहः गुहायाम् एव अस्ति।।
2. दधिपुच्छस्य शब्दं श्रुत्वा सिंहः अचिन्तयत्-‘नूनमेषा गुहा स्वामिनः सदा आह्वानं करोति।
3. शृगालः बिले प्रविश्य मे भोज्यं भविष्यति इति विचार्य सः तस्य आह्वानाम् अकरोत्।
4. सिंहस्य उच्चगर्जनेन अन्ये पशवः भयभीताः अभवन् शृगालः अपि दूरं पलायितः।

(5) मञ्जूषातः उचितम् अव्ययं चित्वा पाठांशं पूरयत-(मञ्जूषा से उचित अव्यय चुनकर पाठांश को पूरा कीजिए-)
‘ ……………………….. अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?’ ……………………….. विचिन्त्य सः दूरस्थः रवं कतुमारब्धः।’ भो बिल! भो बिल! किं न स्मरसि यन्मया त्वया ……………………….. समयः कृतोऽस्ति यत् ……………………….. अहं बाह्मतः प्रत्यागमिष्यामि ……………………….. त्वं माम् आकारयिष्यसि। ……………………….. त्वं मां न आह्वयसि ……………………….. अहं द्वितीयं बिलं यास्यामि।।
यदि, तर्हि, यदा, तदा, नूनम्, सह, एवं
उत्तरम्:
‘नूनम्, एवम्, सह, यदा, तदा, यदि, तर्हि।

(6) अधोदत्तानि वाक्यानि कथायाः घटनाक्रमेण योजयित्वा पुनः लिखत। (निम्नलिखित वाक्यों को कथा के घटनाक्रम के अनुसार लगाकर पुनः लिखिए-)
1. सः गुहायां निगूढो भूत्वा अतिष्ठत्।।
2. सः उच्चैः वदति-‘हे बिल! यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि।’
3. सिंहस्य उच्चगर्जन-प्रतिध्वनिना सर्वे पशवः भयभीताः अभवन्।
4. सः चिन्तयति-‘नुनम् सिंहः बिलस्य अन्तः स्थितः किं करवाणि?
5. शृगालः आगत्य पश्यति–सिंहपदपद्धतिः गुहायां प्रविष्टा।
6. क्षुधार्तः सः इतः ततः भ्रमति सूर्यास्तसमये च एकां गुहाम् पश्यति।
7. कस्मिंश्चित् वने एकः सिंह वसति स्म।
8. कदाचिद् भयात् बिलं न वदति इति विचार्य सिंहः शृगालस्य आह्वानम् अकरोत्।
उत्तरम्:
1. कस्मिंश्चित् वने एक सिंह: वसति स्म।
2. क्षुघार्तः सः इतः ततः भ्रमति सूर्यास्तसमये च एका गुहां पश्यति।
3. सः गुहायां निगूढो भूत्वा अतिष्ठत्।।
4. शृगालः आगत्य पश्यति–सिंहपदपद्धतिः गुहायां प्रविष्टा।
5. सः चिन्तयति–’नूनम् सिंह: बिलस्य अन्तः स्थितः। किं करवाणि?
6. सः उच्चैः वदति-‘हे बिल! यदि त्वं मां न आह्वयसि तर्हि अहम् द्वितीयं बिलं यास्यामि।’
7. कदाचित् भयात् बिलं न वदति इति विचार्य सिंहः शृंगालस्य आह्वानम् अकरोत्।
8. सिंहस्य उच्चगर्जन-प्रतिध्वनिना सर्वे पशवः भयभीताः अभवन्।

बहुविकल्पीयप्रश्नाः
(1) प्रदत्तविकल्पेभ्यः शुद्धं पदं चित्वा एकपदेन प्रश्नान् उत्तरत-(दिए गए विकल्पों में से शुद्ध उत्तर चुनकर एक पद में प्रश्नों के उत्तर दीजिए-)
1. शृगालः रात्रौ कुत्र वसति स्म? ………………………..(वने, बिले, गृहे)
2. सिंहः गुहायां कदा आगच्छति? ……………………….. (सहसा, सूर्यास्तसमये, मध्याह्न)
3. कः अचिन्तयत्–’अहो विनष्टोऽस्मि’ ……………………….. (सिंहः, दधिपुच्छः, स्वामी)
4. गुहायाः स्वामी कः? ………………………. ( शृगालः, सिंहः, मृगः)
5. शृगालः कीदृशः आसीत्? ………………………..(चतुरः, भयभीतः क्षुधार्त:)
उत्तरम्:
1. बिले
2. सूर्यास्तसमये
3. दधिपुच्छः
4. शृगालः
5. चतुरः

(2) उचितं पदं चित्वा रिक्तस्थानपूर्ति कुरुत-(उचित पद चुनकर रिक्त स्थान पूर्ति कीजिए-)
1. बिलस्य ……………………….. न कदापि मे श्रुता। (ध्वनिः, जरा, वाणी)
2. इत्थं विचार्य सः शृगालस्य ……………………….. अकरोत्। (भोजनम्, समयम् आह्वानम्)
3. यः ……………………….. स: शोभते। (आगतम्, अनागतम्, आह्वानम्)
4. सिंहः गुहायां ……………………….. भूत्वा अतिष्ठत्। (दूरस्थः, भयभीत:, निगूढः)
5. अन्येऽपि पशवः …………………… अभवन्। (विनष्टाः, पलायमानाः, भयभीता:)
उत्तरम्:
1. वाणी
2. आह्वानम्
3. अनागतम्
4. निगूढ़ः
5. भयभीताः

(3) श्लोकांशस्य शुद्ध भावं चिनुत-(श्लोकांश का शुद्ध भाव चुनिए-)
अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
1. बुद्धिमान् सदा कार्यस्य भविष्यमालिक-परिणामम् एवं चिन्तयेत्।
2. अद्यतनस्य कार्यस्य कः परिणामः भविष्यति इति अविचार्य कार्यम् कुर्यात्।
3. यः नर भविष्यकालिकं परिणामं सुविचार्य तदनुसार कार्ययोजनां रचयति सः कदापि संतापं न गच्छति।
उत्तरम्:
यः नरः भविष्यकालिकं परिणामं सुविचार्य कार्ययोजनां रचयति सः कदापि संतापं न गच्छति।

पाठ का परिचय (Introduction of the Lesson)
प्रस्तुत पाठ संस्कृत के प्रसिद्ध कथाग्रन्थ ‘पञ्चतन्त्रम्’ के तृतीय तन्त्र ‘काकोलूकीयम्’ से संकलित है। पञ्चतन्त्र के मूल लेखक विष्णुशर्मा हैं। इसमें पाँच खण्ड हैं जिन्हें ‘तन्त्र’ कहा गया है। इनमें गद्य-पद्य रूप में कथाएँ दी गई हैं जिनके पात्र मुख्यतः पशु-पक्षी हैं।

पाठ-शब्दार्थ एवं सरलार्थ
(क) कस्मिश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-‘‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।
शब्दार्थ : कस्मिश्चित्-किसी। वने-जंगल में। प्रतिवसति स्म-रहता था। कदाचित्-किसी समय। परिभ्रमन्-घूमता हुआ। क्षुधार्तः-भूख से व्याकुल। किञ्चिदपि-किसी भी (कोई भी)। आहारम्-भोजन को। सूर्यास्तसमये-दिन छिपने के समय। महतीम्-बड़ी। गुहायाम्-गुफा में। निगूढो भूत्वा-छिपकर। तिष्ठामि-ठहरता हूँ।
सरलार्थ : किसी वन (जंगल) में खरनखर नामक शेर रहता था। किसी दिन इधर-उधर घूमते हुए भूख से पीड़ित उस ने कुछ भी भोजन प्राप्त नहीं किया। उसके बाद दिन छिपने के समय एक बड़ी गुफा को देखकर उसने सोचा-‘निश्चित रूप से इस गुफा में रात में कोई प्राणी आता है। इसलिए यहीं छिपकर ठहरता हूँ (रहता हूँ।”

(ख) एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?’ एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः-“भो बिल! भो बिल! किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः गुहा उच्चैः शृगालम् आह्वयत्। अनेन अन्येऽपि पशवः भयभीताः अभवन्। शृगालोऽपि ततः दूरं पलायमानः इममपठत्
शब्दार्थ: तत्-तब (तो)। आह्वानम्-पुकार (बुलावा)। प्रविश्य-प्रवेश करके। मे-मेरा। भोज्यम्-भोजन योग्य (पदार्थ)। इत्थं-इस तरह। विचार्य-विचार करके। सहसा-एकाएक। उच्चगर्जन-ज़ोर की गर्जना की। प्रतिध्वनिना-पूँज (किसी वस्तु से टकराकर वापस आई आवाज)। उच्चैः-जोर से। आह्वयत्-पुकारा। भयभीताः-भय से व्याकुल। ततः-वहाँ से। पलायमानः-भागता हुआ। इमम्-इस (को)।
सरलार्थ : तो (तब) मैं इसको पुकारता हूँ। इस तरह वह बिल में प्रवेश करके मेरा भोजन (शिकार) बन जाएगा। इस प्रकार सोचकर शेर ने अचानक गीदड़ को पुकारा। शेर की गर्जना की गूंज (प्रतिध्वनि) से वह गुफा ज़ोर से गीदड़ को पुकारने लगी। इससे दूसरे पशु भी डर से व्याकुल हो गए। गीदड़ भी वहाँ से दूर भागते हुए इस (श्लोक) को पढ़ने लगा

(ङ) अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता।
अन्वय : यः अनागतं कुरुते स शोभते, यः अनागतम् न करोति स शोच्यते। अत्र वने संस्थस्य (में) जरा समागता (परं) में कदापि बिलस्य वाणी न श्रुता।।
शब्दार्थ : अनागतम्-आने वाले कल का। यः-जो। कुरुते-(निराकरण) करता है। शोभते-शोभा पाता है। शोच्यते-चिन्तनीय होता है। वनेऽत्र-यहाँ वन में। संस्थस्य-रहते हुए का। जरा-बुढ़ापा। बिलस्य-बिल का ( गुफा का)। वाणी-आवाज़। कदापि-कभी भी। मे-मेरे द्वारा। श्रुता-सुनी गई।
सरलार्थ : जो आने वाले कल का (आगे आने वाली संभावित आपदा का) उपाय करता है, वह संसार में शोभा पाता है और जो आने वाले कल का उपाय नहीं करता है (आनेवाली संभावित विपत्ति के निराकरण का उपाय नहीं करता) वह दुखी होता है। यहाँ वन में रहते मेरा बुढ़ापा आ गया (परन्तु) मेरे द्वारा (मैंने) कभी भी बिल की वाणी नहीं सुनी गई।

More CBSE Class 8 Study Material