NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः

अभ्यासः (Exercise)
प्रश्न 1.
एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते? ………………….
(ख) गजपरिमाणं कः धारयति? ………………….
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म? ………………….
(घ) के शिल्पिरूपेण न समादृताः भवन्ति? ………………….
उत्तरम्:
(क) राजस्थानस्य,
(ख) गजधरः,
(ग) सम्मानम्,
(घ) गजधराः।

प्रश्नः 2.
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-(निम्नलिखित प्रश्नों के उत्तर लिखिए-)
(क) तडागाः कुत्र निर्मीयन्ते स्म? ………………….
(ख) गजधराः कस्मिन् रूपे परिचिताः? ………………….
(ग) गजधराः किं कुर्वन्ति स्म? ………………….
(घ) के सम्माननीया:? ………………….
उत्तरम्:
(क) तडागाः अशेषे हि देशे निर्मीयन्ते स्म।
(ख) गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इति रूपेण परिचिताः।
(ग) गजधराः नवनिर्माणस्य योजना प्रस्तुन्वन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् संगृह्णन्ति स्म।
(घ) गजधराः सम्माननीयाः।

प्रश्न 3.
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न-निर्माण कीजिए-)
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म। ………………….
(ख) तेषां स्वामिनः असमर्थाः सन्ति। ………………….
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति। ………………….
(घ) गजधरः सुन्दरः शब्दः अस्ति। ………………….
(ङ) तडागाः संसारसागराः कथ्यन्ते। ………………….
उत्तरम्:
(क) कस्य दायित्वं गजधराः निभालयन्ति स्म?
(ख) केषां स्वामिनः असमर्थाः सन्ति?
(ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
(घ) कः सुन्दरः शब्दः अस्ति?
(ङ) के संसारसागराः कथ्यन्ते?

प्रश्न 4.
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-(निम्नलिखित में यथापेक्षित संधि या संधि -विच्छेद कीजिए-)
(क) अद्य + अपि = ………………….
(ख) …………………. + …………………. = स्मरणार्थम्।
(ग) इति + अस्मिन् = ………………….
(घ) …………………. + …………………. = एतेष्वेव
(ङ) सहसा + एव = ………………….
उत्तरम्:
(क) अद्यापि,
(ख) स्मरण + अर्थम्,
(ग) इत्यस्मिन्,
(घ) एतेषु + एव,
(ङ) सहसैव।

प्रश्न 5.
मजूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-(मञ्जूषा से उचित पदों को चुनकर रिक्त स्थानों की पूर्ति कीजिए-)

रचयन्ति,          गृहीत्वा,            सहसा,              जिज्ञासा,           सह

(क) छात्राः पुस्तकानि …………………. विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः माला ………………….।।
(ग) मम मनसि एका …………………. वर्तते।
(घ) रमेशः मित्र …………………. विद्यालयं गच्छति।
(ङ) …………………. बालिका तत्र अहसत्।
उत्तरम्:
(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत्।

प्रश्न 6.
पदनिर्माणं कुरुत-(पदों का निर्माण कीजिए-)
धातुः प्रत्ययः पदम्
(i) यथा- कृ + तुमुन् = कर्तुम्
हृ + तुमुन् =………………….
तृ + तुमुन् =………………….
उत्तरम्:
हर्तुम्, तर्तुम्।

(ii) यथा- नम् + क्त्वा = नत्वा
गम् + क्त्वा =………………….
त्यज् + क्त्वा = ………………….
भुज् + क्त्वा =………………….
उत्तरम्:
गत्वा, त्यक्त्वा, भुक्त्वा।

(iii) उपसर्गः धातुः प्रत्ययः = पदम्
यथा- उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = ………………….
आ नी ल्यप् = ………………….
प्र दा ल्यप् =………………….
उत्तरम्:
संपूज्य, आनीय, प्रदाय।

प्रश्न 7.
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-(कोष्ठकों में दिए गए शब्दों में समुचित विभक्ति का योग करके रिक्तस्थानों की पूर्ति कीजिए-)
(i) यथा-विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) …………………. उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) …………………. सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ………………….। (कापुरुष)
उत्तरम्
(क) ग्रामम् उभयतः ग्रामाः सन्ति।
(ख) नगरम् सर्वतः अट्टालिकाः सन्ति।
(ग) धिक् कापुरुषम्!

(ii) यथा-मृगा: मृगैः सह धावन्ति। (मृग)
(क) बालका………………….:: सह पठन्ति। (बालिका)
(ख) पुत्…………………. सह आपणं गच्छति। (पितृ)
(ग) शिशुः …………………. सह क्रीडति। (मातृ)
उत्तरम्:
(क) बालकाः बालिकाभिः सह पठन्ति।
(ख) पुत्रः पित्रा सह आपणं गच्छति।
(ग) शिशुः मात्रा सह क्रीडति।

अतिरिक्त-अभ्यासः
प्रश्न 1.
मञ्जूषातः उचितपदम् आदाय वाक्यानि पूरयत-(मञ्जूषा से उचित पद लेकर वाक्य पूरे कीजिए।)
1. सहस्त्रशः तडागा: …………………. शून्यात् न प्रकटीभूताः।
2. इमे एवं तडागाः अत्र …………………. इति।।
3. अशेषे हि देशे …………………. निर्मीयन्ते स्म।
4. गजधराः …………………. आसन्।
5. पुरा ते …………………. आसन्।
6. इदानीं …………………. शिल्पिरूपेण नैव समादृताः सन्ति।

बहुप्रथिताः,          तडागाः,            सहसैव,              वास्तुकाराः,          गजधराः,          संसारसागराः

उत्तरम्:
1. सहसैव
2. संसारसागराः
3. तडागाः
4. वास्तुकाराः
5. बहुप्रथिताः
6. गजधराः

प्रश्न 2.
पाठाशं पठत अधोदत्तान् प्रश्नान् च उत्तरत-(पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए-)
गजधरः इति सुन्दरः शब्दः तडागनिर्मातृणां सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति। कः गजधरः? यः गजपरिमाणं धारयति स गजधरः। गजपरिमाणम् एव मापनकायें उपयुज्यते। समाजे त्रिहस्त-परिमाणात्मिकीं लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
1. गजधरः इति शब्द: केषां सादरं स्मरणार्थम्? ………………….
2. मापनकार्ये किं प्रयुज्यते? ………………….

II. पूर्णवाक्येन उत्तरत-(पूर्णवाक्य में उत्तर दीजिए-)
1. गजधरः कः अस्ति? ………………….
2. गजधरः इति शब्दः अद्यापि कुत्र प्रचलति? ………………….

III. भाषिककार्यम् (भाषा-कार्य)
1. सुन्दरः शब्दः-अत्र विशेष्यपदं किम्? ………………….
2. मापनकायें-अत्र किं विभक्तिवचनम्? …………………. (प्रथमा – द्विवचनम्, सप्तमी – एकवचनम्, चतुर्थी – एकवचनम्)
3. ‘यः गजपरिमाणं धारयति स गजधरः’ इति वाक्ये धारयति’ क्रियापदस्य|
(1) कर्ता कः?………………….
(ii) कर्म किम्?………………….
4. पर्यायपदं चित्वा लिखत-अधुना………………….
5. सन्धिः विच्छेदः वा क्रियताम्-
(i) नैव = ………………….+ ………………….
(ii) स्मरण + अर्थम् = …………………. + ………………….
उत्तरम्
I.
1. तडागनिर्मातृणाम्
2. गजपरिमाणम्

II.
1. यः गजपरिमाणं धारयति सः गजधरः।
2. गजधरः इति शब्दः अद्यापि राजस्थानस्य केषुचिद् प्रदेशेषु प्रचलितः।

III.
1. विशेष्यपदम्-शब्दः।
2. सप्तमी-एकवचनम्
3. (i) यः
(ii) गजपरिमाणम्
4. इदानीम् ।
5. (i) न + एव
(ii) स्मरणार्थम्

प्रश्न 3.
अधोदत्तपदानां लिङ्ग विभक्तिं वचनं च निर्दिशत-(निम्नलिखित पदों के लिंग, विभक्ति व वचन निर्दिष्ट कीजिए-)
NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः Q3
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः Q3.1

प्रश्न 4.
पूर्णवाक्येन उत्तरत-(सम्पूर्ण वाक्य में उत्तर दीजिए-)
1. गजधराः कस्य कस्य दायित्वं निभालयन्ति स्म?
2. प्रतिदाने ते किं न याचन्ते स्म?
3. कार्यसमाप्तौ गजधरेभ्यः किं किं दीयते स्म?
उत्तरम्:
1: गजधराः नवनिर्माणस्य सुरक्षाप्रबन्धस्य च दायित्वं निभालयन्ति स्म।
2. प्रतिदाने ते तद् न याचन्ते स्म यद् दातुं तेषां स्वामिनः असमर्थाः आसन्।
3. कार्यसमाप्तौ गजधेरभ्यः वेतनानि अतिरिच्य सम्मानम् अपि प्रदीयते स्म।

प्रश्न 5.
कोष्ठकदत्तस्य शब्दस्य उचितरूपं प्रयुज्य वाक्यानि पूरयत-(कोष्ठक में दिए गए शब्दों के उचित रूप का प्रयोग करके वाक्य पूरे कीजिए-)
(क)
1. भगिनी …………………. सह आपणम् अगच्छ त। (भ्रातृ)
2. शिष्या: …………………. सह गच्छन्ति। (गुरु)
3. छात्रा …………………. सह वार्ता करोति। (अध्यापिका)
उत्तरम्:
(क)
1. भ्रात्रा
2. गुरुणा
3. अध्यापिकया

(ख)
1. …………………. उभयतः जनाः स्थिताः।। (मार्ग)
2. …………………. अभितः शिष्याः उपविष्टाः। (आचार्य)
3. …………………. पूर्वम् के तडागान् रचयन्ति स्म? (एतत्)
उत्तरम्:
(ख)
1. मार्गम्
2. आचार्यम्
3. एतस्मात्

बहुविकल्पीयप्रश्नाः
प्रश्न 1.
प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यपूर्ति कुरुत-(दिए गए विकल्पों में से उचित
पद चुनकर वाक्यपूर्ति कीजिए)
1. गजधराः …………………. प्रस्तुवन्ति स्म। (योजना, योजनाम्, योजनम्)
2. ते भाविव्ययम् …………………. स्म। (निभालयत्ति, आकलयन्ति, सगृह्णन्ति)
3. ते लौहयष्टि …………………. गृहीत्वा चलन्ति स्म। (हस्तं, हस्तेन, हस्ते)
4. नगर नियोजनम् स्यात् लघुनिर्माणम् वा …………………. कार्याणि गजधरेषु एव आधृतानि आसन्। (सर्व, सर्वम्, सर्वाणि)
5. गजपरिमाणम् एव …………………. उपयुज्यते। (मापनकार्यम्, मापनकार्ये, मापनकार्येण)
उत्तरम्:
1. योजनाम्
2. आकलयन्ति
3. हस्ते
4. सर्वाणि
5. मापनकार्ये

प्रश्न 2.
प्रकृति प्रत्यय संयोज्य वियोज्य वा उचित विकल्पेन रिक्तस्थानानि पूरयत-(प्रकृति प्रत्यय जोड़कर अथवा अलग करके उचित विकल्प द्वारा रिक्त स्थान पूरे कीजिए-)
(क) 1. रावणं …………………. (नि + हन् + ल्यप्) रामः अयोध्या प्रत्यावर्तत्। (निहत्वा, निहत्य, निहन्य)
2. पुस्तकानि आदाय (…………………. + …………………. + ………………….) छात्रः विद्यालयम् गच्छति। (अ + दा + ल्यप्, आ + दा + क्त्वा, आ + दा + ल्यप्)
3. वृक्षात् …………………. (अव + तृ + ल्यप्) वानरः दूरे अगच्छत्। (अवातीर्य, अवतीर्य, अवतीरय)
4. अहं पाठं …………………. (स्मृ + तुमुन्) प्रयत्नशीलः अस्मि। (स्मरतुम्, स्मरितुम्, स्मर्तुम्)
5. देवं सम्पू ज्य (…………………. + …………………. + ………………….) सा प्रातराशम् खादति स्म। (सम + पूज् + ल्यप्, सम्, + पूज् + क्त्वा, सम् + पूज् + ल्यप्)
उत्तरम्:
1. निहत्य
2. आदाय
3. अवतीर्य
4. स्मर्तुम्
5. सम्पूज्य

(ख) 1. आ + नी + तुमुन् = …………………. (आनीतुम्, आनेतुम्, आनयितुम्)
2. गण् + तुमुन् = …………………. (गणितुम्, गणयितुम्, गणयीतुम्)
3. त्यज् + क्त्वा = …………………. (त्यजत्वा, त्यत्वा, त्यक्त्वा)
4. प्रष्टुम् = …………………. (प्रच्छ् + तुमुन्, पृच्छ् + तुम्; प्रश् + टुम्)
5. दृश + तुमुन् = …………………. (द्रष्टुम्, दृष्टुम्, दर्शितुम्)
उत्तरम्:
1. आनेतुम्
2. गणयितुम्
3. त्यक्त्वा
4. प्रच्छ् + तुमुन्
5. द्रष्टुम्।

पाठ का परिचय (Introduction of the Lesson)
यह पाठ अनुपम मिश्रा द्वारा लिखित ‘आज भी खरे हैं तालाब’ में संकलित ‘संसार सागर के नायक’ नामक अध्याय से लिया गया है। लेखक ने यहाँ पानी के लिए मानव निर्मित तालाब, बावड़ी जैसे निर्माणों को संसार सागर के रूप में चित्रित किया है। इस पाठ में, विलुप्त होते जा रहे पारम्परिक ज्ञान, कौशल एवं शिल्प के धनी गजधर के संबंध में चर्चा की गयी है।

पाठ-शब्दार्थ एवं सरलार्थ |
(क) के आसन् ते अज्ञातनामानः?
शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः। इमे एव तडागाः अत्र संसारसागराः इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातॄणां च दशकम् आसीत्। एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म। परं विगतेषु द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्। पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि शून्ये एव परिवर्तितानि। अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म। एतादृशानि कार्याणि कर्तुं ज्ञानस्य यो नूतनः प्रविधिः विकसितः, तेन प्रविधिनाऽपि पूर्वं सम्पादितम् एतत्कार्यं मापयितुं न केनापि प्रयतितम्।

शब्दार्थ : अज्ञातनामान:-अज्ञात (अपरिचित) नाम वाले। शतशः-सैकड़ों। सहस्रशः-हज़ारों। तडागाः-बहुत से तालाब। सहसैव-अकस्मात्, अचानक ही। संसारसागराः-संसार रूपी सागर (तालाब)। नेपथ्ये-पर्दे के पीछे। निर्मापयितृणाम्-बनवाने वालों की। निर्मातृणाम्-बनाने वालों की। एककम्-इकाई। दशक-दहाई। आहत्य-मिलकर (प्रारम्भ करके)। शतकम्-सैकड़ा। सहस्राम्-हज़ार। विगतेषु-पिछले। द्विशतवर्षेषु-दो सौ वर्षों में। नूतनपद्धत्या-नई विधि से। शून्ये-व्यर्थ में। जिज्ञासा-जानने की इच्छा। उद्भूता-उत्पन्न हुई, जागृत हुई। अस्मात्पूर्वम्-इससे पहले। एतावतः-इन (को)। रचयन्ति स्म-बनाए थे। प्रविधिः-तकनीक। सम्पादितम्-किए गए। मापयितुम्-मापने/नापने के लिए। प्रयतितम्-प्रयत्न किया।

सरलार्थ : वे अज्ञात (अपरिचित) नाम वाले कौन थे?
सैकड़ों हज़ारों तालाब अचानक ही शून्य (खाली स्थान) से प्रकट नहीं हुए हैं। ये ही तालाब यहाँ संसार रूपी सागर हैं। इनकी योजना (कार्य) के पीछे बनवाने वालों की इकाई और बनाने वालों की दहाई थी। यह इकाई और दहाई मिलकर सैकड़ों अथवा हज़ारों को बनाते थे। परन्तु पिछले दो सौ वर्षों में नई पद्धति से समाज ने जो कुछ पढ़ा है, उस पढ़े हुए समाज से इकाई, दहाई और सैकड़ा ये शून्य में ही (समाप्ति में ही) बदल गए हैं। इस नए समाज के मन में यह जानने की इच्छा (जिज्ञासा) भी नहीं पैदा हुई कि इससे पहले इन तालाबों को किसने बनाया था। ऐसे कार्य करने के लिए ज्ञान की जो नई तकनीक विकसित हुई, उस तकनीक से भी पहले किए गए इस कार्य को नापने के लिए किसी ने भी प्रयत्न नहीं किया।

(ख) अद्य ये अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिताः आसन्। अशेषे हि देशे तडागाः निर्मीयन्ते स्म, निर्मातारोऽपि अशेषे देशे निवसन्ति स्म।
गजधरः इति सुन्दरः शब्दः तडागनिर्मातृणां सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति। कः गजधरः? यः गजपरिमाणं धारयति स गजधरः। गजपरिमाणम् एव मापनकायें उपयुज्यते। समाजे त्रिहस्त-परिमाणात्मिकीं लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति। गजधरः, यः समाजस्य गाम्भीर्यं मापयेत् इत्यस्मिन् रूपे परिचितः।
शब्दार्थ : अद्य-आज। बहुप्रथिताः-बहुत प्रसिद्ध। अशेषे-सम्पूर्ण। निर्मीयन्ते स्म-बनाए जाते थे। निर्मातारः-बनाने वाले। गजधरः-गज (लम्बाई, चौड़ाई, गहराई, मोटाई मापने की लोहे की छड़) को धारण करने वाला व्यक्ति। तडागनिर्मातृणां-तालाब बनाने वालों के। स्मरणार्थम्-यादों के लिए। केषुचिद्-कुछ (किन्हीं) में। प्रचलति-प्रचलित है। गजपरिमाणम्-गज के नाप को। धारयति-धारण करता है। मापनकार्ये-नापने के कार्य में। उपयुज्यते-उपयोग किया जाता है। त्रिहस्तपरिमाणात्मिकीम्-तीन हाथ के नाप की। लौहयष्टिम्-लोहे की छड़। चलन्त:-चलते हुए। समादृताः-आदर को प्राप्त। गाम्भीर्यम्-गहराई। मापयेत्-नाप ले।

सरलार्थ : आज जो अपरिचित नाम वाले हैं अर्थात् जिन्हें कोई नहीं जानता, पहले वे बहुत प्रसिद्ध थे। निश्चय से सम्पूर्ण देश में तालाब बनाए जाते थे, बनाने वाले भी सम्पूर्ण देश में रहते थे।
गजधर यह सुन्दर शब्द तालाब बनाने वालों (निर्माताओं) के सादर स्मरण के लिए है। राजस्थान के कुछ भागों में यह शब्द आज भी प्रचलित है। गजधर कौन होता है? जो गज के माप को धारण करता है वह गजधर होता है। गज का माप ही नापने के काम में उपयोगी होता है। समाज में तीन हाथ के बराबर (नाप वाली) लोहे की छड़ को हाथ में लेकर चलते हुए गजधर आजकल कारीगर के रूप में आदर नहीं पाते हैं। गजधर अर्थात् जो समाज की गम्भीरता (गहराई) को नापे (नाप ले), इसी रूप में जाने जाते हैं।

(ग) गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म। नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्। ते योजना प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्में, उपकरणभारान् संगृह्णन्ति स्म। प्रतिदाने ते न तद् याचन्ते स्म यद् दातुं तेषां स्वामिनः असमर्थाः भवेयुः। कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म। नमः एतादृशेभ्यः शिल्पिभ्यः।

शब्दार्थ : वास्तुकाराः- भवन आदि का निर्माण करने वाले। आसन्-थे। कामम्-चाहे, भले ही। भवतु-होवे। दायित्वं-जिम्मेदारी निभालयन्ति स्म-निभाते थे। नगरनियोजनात्-नगर योजना से। आधृतानि-आधारित। प्रस्तुवन्ति स्म-प्रस्तुत करते थे। भाविव्ययम्-आने वाले खर्च को। आकलयन्ति स्म-अनुमान करते थे। उपकरणभारान्–साधन सामग्री को। संगृह्णन्ति स्म-संग्रह करते थे। प्रतिदाने-बदले में। याचन्ते स्म-माँगते थे। दातुम्-देने में। स्वामिनः-मालिक लोग। कार्यसमाप्तौ-काम की समाप्ति पर। अतिरिच्य-अतिरिक्त। प्रदीयते स्म-दिया जाता था।

सरलार्थ : गजधर वास्तुकार (नक्शा तथा भवन आदि बनाने वाले) थे। चाहे ग्रामीण समाज हो अथवा शहरी समाज, उसके नवनिर्माण की और सुरक्षा प्रबन्ध की जिम्मेदारी गजधर (ही) निभाते थे। नगर की योजना से लेकर छोटे से निर्माण तक सारे कार्य इन्हीं पर ही आधारित थे। वे योजना को रखते थे, आने वाले खर्च का अनुमान करते थे, साधन सामग्री को इकट्ठा करते थे। बदले में वे वह (राशि, पैसा) नहीं माँगते थे जिसे देने में उनके मालिक असमर्थ हों। काम के अन्त में वेतन के अतिरिक्त (अलावा) गजधरों को सम्मान भी दिया जाता था।
ऐसे शिल्पियों (कारीगरों) को नमस्कार हो (है)।

More CBSE Class 8 Study Material