NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु (मेरे मन को विकसित कर दो)

पाठपरिचयः, सारांशः च
पाठपरिचयः
इयं कविता कविवराणां रवीन्द्रनाथठाकुर-महाभागानां प्रसिद्धग्रन्थात् गीताञ्जलेः गृहीता वर्तते। अत्र कविः मनसः विकासार्थं प्रार्थनां करोति।

सारांशः
कविः प्रार्थनां करोति यत् हे प्रभो! मम मानसं विकसितं कुरु निर्मलम्, उज्ज्वलम्, उद्यतम्, अतिप्रबुद्धम्, निर्भयम्, सुशिवम्, अनलसम्, निः संशयम् च कुरु। माम् निखिलसङ्गे नियोजय। मम बन्धनं मुञ्च, सकलकर्मसु तवच्छन्दः शान्तं सञ्चारय। मम चित्तं चरणपट्टे निष्पन्दितं कुरु, नन्दितम्, अतिनन्दितम्, अभिनन्दितम् च कुरु। मम आन्तरम् (अन्तःकरणं) विकसितं कुरु।
अस्माकं शरीरं रथवत् अस्ति। पञ्च अश्वाः एनं वहन्ति-चक्षुः, श्रोत्रम्, नासिका, जिह्वा, त्वक् च। मनः एतैः संसारस्य विषयाणाम् उपभोगाय मनुष्यं प्रेरयति। यदि मनुष्यः मनः संयम्य विवेकेन कार्यं करोति तदा जीवने सुखं प्राप्नोति। यदि अविवेकेन कार्य करोति तदा जीवनं नश्यति। अतः मनसः विकासः अपेक्षितः। वेदेषु अपि कथितम्-तन्मे मनः शिवसङ्कल्पमस्तु।

गीतायामपि उक्तम् –
असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय, वैराग्येण च गृह्यते॥
अतः कविवरः रवीन्द्रठाकुरमहाभागः एतस्यां कवितायां मनसः विकासार्थम् ईश्वरं प्रति प्रार्थनां करोति।

हिन्दीभाषायां पाठपरिचयः
यह कविता गुरुदेव रवीन्द्रनाथठाकुर की गीताञ्जलि के आधार पर विकसित की गई है। इसमें कवि भगवान् से प्रार्थना करता है कि हे प्रभो! मेरे मन को विकसित करो, निर्मल, उज्ज्वल, उद्यत, प्रबुद्ध, निर्भय, सुशिव, आलस्यरहित, बन्धनरहित, शान्त, नन्दित, अतिनन्दित तथा अभिनन्दित करो। मेरा चित्त सदा आप के चरणकमलों में निष्पन्दित हो कर रहे।

क. मूलपाठः, अन्वयः, शब्दार्थः, सरलार्थश्च

मानसं मम विकसितं कुरु
मानसचर हे।
कुरु निर्मलम् उज्ज्वलम् अयि
चिर सुन्दर है।
उद्यतम् अतिप्रबुद्धम् अपि
निर्भयं कुरु हे।
सुशिवम् अनलसम् अति
निःसंशयं कुरु हे।
आन्तरं मम विकसितं कुरु
आन्तरतर हे।
योजय मां निखिलसङ्गे
मुञ्च हे मम बन्धनम्।
सञ्चारय सकलकर्मसु
शान्तं तवच्छन्दः।
चरणपो चित्तं मम
निष्पन्दितं कुरु हे।
कुरु नन्दितम्, अतिनन्दितम्,
अभिनन्दितम् हे।
आन्तरं मम विकसितं कुरु
आन्तरतर है।

शब्दार्थाः – विकसितम्- प्रफुल्लम् (खिला हुआ)। उद्यतम्- उन्नतम् (ऊँचा)। प्रबुद्धम्- जागरितम् (जागरूक)। आन्तरम्- हृदयम्, अन्तवर्तिनम् (हृदय को)। निखिलसङ्गे- सर्वेषां सङ्गे (सब के साथ)। छन्दः- गीतम् (गीत)। निष्पन्दितम्गतिहीनम् (स्थिर)। नन्दितम्- हृष्टम्, (प्रसन्न)। अभिनन्दितम्- प्रियम् (प्रिय)।

सरलार्थ: –
सरलार्थ – हे मन में विचरण करने वाले परमेश्वर, मेरे हृदय को खिला हुआ करो।
सरलार्थ – हे अति सुन्दर प्रभो, मेरे मन को प्रकाशमान तथा मलरहित करो।
सरलार्थ – हे प्रभो, ऊँचे, अति जागरूक मेरे मन का निडर करो।
सरलार्थ – हे प्रभो, मेरे मन को शुभ कार्यों में संलग्न, आलस्यरहित व सन्देहरहित करो।
सरलार्थ – हे अन्तवर्ती प्रभो, मेरे अन्तवर्ती मन को खिलाओ।
सरलार्थ – हे प्रभो, मुझे सबके संग में मिलाओ, मेरे बन्धन को मुक्त करो।
सरलार्थ – सकल कर्मों में अपने शान्त गीत का संचार करो।
सरलार्थ – हे प्रभो, मेरे चित्त को अपने चरण कमलों में स्थिर करो।
सरलार्थ – हे प्रभो, मेरे मन को प्रसन्न, अति प्रसन्न, प्रिय करो।
सरलार्थ – हे अन्तवर्ती प्रभो, मेरे आन्तरिक मन को प्रफुल्लित करो।

ख. अनुप्रयोगस्य-प्रश्नोत्तराणि

1. द्वौ छात्रौ अधोलिखितान् शब्दान् अधिकृत्य अन्योन्यं श्रुतलेखं कारयताम्- (दो छात्र निम्नलिखित शब्दों को लेकर एक-दूसरे को लिखवाएँ) –
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q1

NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q1.1

2. अनलसम्, अप्रियः, अनुपस्थितः, अनेकः, अनृतम्, अनिच्छा, अशिक्षितः, असत्यम्, अविवेकः, अनीश्वरः, अनधीत्य, अस्वस्थः।
उपरि नञ् तत्पुरुषस्य उदाहरणानि दत्तानि। ‘अ’-अन् परिवर्तनम् अधिकृत्य पदानि पृथक्-पृथक् स्तम्भयोः लिखन्तु –
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q2
(ऊपर नञ् तत्पुरुष के उदाहरण दिए गए हैं। अ तथा अन् के आधार पर पदों को अलग-अलग लिखिए। न के स्थान पर अन् हो जाता है यदि परवर्ती शब्द का प्रथम वर्ण स्वर होता है। जैसे- न उचितम् = अनुचितम्। न के स्थान पर अ हो जाता है यदि परवर्ती प्रथम वर्ण व्यञ्जन होता है। जैसे- न सत्यम् = असत्यम्।)
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q2.1
उत्तरः
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q2.2
3. अधस्तात् केषांचित् पदानां विग्रहाः समासनामानि च दीयन्ते। पाठं पठित्वा तेषां समस्तपदानि लिख्यन्ताम् –
( नीचे कुछ पदों के विग्रह तथा समास के नाम दिए गए हैं। पाठ पढ़कर उनके समस्तपद लिखिए –
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q3

NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q3.1
उत्तरः
(क) चरणपद्मम्
(ख) निर्मलम्
(ग) सकलकर्मसु
(घ) नि:संशयम्
(ङ) मानसचरः
(च) निर्भयम्
(छ) निखिलसङ्गे
(ज) निष्पन्दितम्।

4. (अ) मञ्जूषायाः समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकं पदस्य त्रीणि समनार्थकपदानि लिखन्तु –
(मंजूषा से उचित पद चुनकर निम्न शब्दों के प्रत्येक पद के तीन-तीन समानार्थक लिखिए) –
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q4
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q4.1
उत्तरः
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q4.2

(ब) अधोलिखितेषु पदेषु सन्धि सन्धिच्छेद वा कृत्वा रिक्तस्थानानि पूरयत (निम्नलिखित पदों में सन्धि अथवा . सन्धिच्छेद करके रिक्त स्थान भरिए)–
(क) ……………………. = उत् + ज्वलम्
(ख) सञ्चारय = ……………………. + …………………….
(ग) ……………………. = तव + छन्दः
(घ) निःसंशयम् = ……………………. +…………………….
(ङ)……………………. = निर् + स्पन्दितम्
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q4.3
उत्तरः
(क) उज्ज्वलम्,
(ख) सम् + चारय,
(ग) तवच्छन्दः,
(घ) निर् + संशयम्,
(ङ) निष्पन्दितम्।

5. मनसः पञ्चविशेषणानि पाठात् चित्वा लिखन्तु (मनस् के पाँच विशेषण पद पाठ से चुनकर लिखिए)
(क) ………………………………….
(ख) ……………………………………
(ग) ………………………………….
(घ) ………………………………….
(ङ) ……………………………….
उत्तरः
(क) निर्मलम्
(ख) निर्भयम्
(ग) शान्तम्
(घ) विकसितम्
(ङ) निष्पन्दितम्।

6. अधोलिखितबङ्गलाशब्दानां तत्समसंस्कृतरूपाणि पाठात् चित्वा लिखत् (निम्नलिखित बंगला शब्दों के तत्सम संस्कृत शब्द पाठ से चुनकर लिखिए) –
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q6
उत्तरः
(क) आन्तरम्,
(ख) मम,
(ग) निष्पन्दितम्,
(घ) नन्दितम्,
(ङ) बन्धनम्,
(च) सकल,
(छ) चित्तम्,
(ज) उज्ज्वलम्,
(झ) उद्यतम्,
(ज) चरणपद्म।

7. पूर्णवाक्येन उत्तरत (पूर्ण वाक्यों में उत्तर दीजिए) –
(क) कविः आत्मानं कस्मिन् योजयितुम् इच्छति?
(ख) ईश्वरस्य छन्दः कीदृशम् अस्ति?
(ग) कस्य विकासार्थम् अत्र प्रार्थना क्रियते?
(घ) मम चित्तं कुत्र संलग्नं स्यात्?
(ङ) कविः ईश्वरं किम् निर्भयं कर्तुं कथयति?
उत्तरः
(क) कविः आत्मानं निखिलसङ्गे योजयितुम् इच्छति।
(ख) ईश्वरस्य छन्दः शान्तम् अस्ति।
(ग) मनसः विकासार्थम् अत्र प्रार्थना क्रियते।
(घ) मम चित्तं चरणपर्दो संलग्नं स्यात्।
(ङ) कविः ईश्वरं मानसं निर्भयं कर्तुं कथयति।

8. मञ्जूषातः चित्वा अधोलिखितसारांशं पूरयत (मंजूषा से चुनकर निम्नलिखित सारांश को भरिए) –
भक्त:हृदये निवसन्तं ……………. प्रार्थयते यत् हे अन्तर्यामिन् परमेश्वर! मम सङ्कीर्ण ……………. विकसितं कुरु। तव कृपया ……………… उज्ज्वलं निर्भयं, ……………….. निरतं, ………………. हीनम्, उद्योगपरं सन्देहरहितं, बन्धनमुक्तम्, उदारम्; अतिसन्तुष्टं सर्वेषां ……………… च भवतु। हे प्रभो मम ………………… निजचरणकमले स्थिरं कुरु।
मञ्जूषा – मानसं, परमेश्वरं, शुभकर्मसु, मनः, आलस्येन, प्रियं, एतत्।
उत्तरः
भक्त:हृदये निवसन्तं परमेश्वरं प्रार्थयते यत् हे अन्तर्यामिन् परमेश्वर! मम सङ्कीर्ण मानसं विकसितं कुरु। तव कृपया एतत् उज्ज्वलं निर्भयं, शुभकर्मसु निरतं, आलस्येन हीनम्, उद्योगपरं सन्देहरहितं, बन्धनमुक्तम्, उदारम्, अतिसन्तुष्टं सर्वेषां प्रियं च भवतु। हे प्रभो मम मनः निजचरणकमले स्थिरं कुरु।

9. आज्ञार्थे लोट् लकारः प्रयुज्यते। ‘कृ’ धातोः लोट् लकारे रूपाणि (आज्ञा के अर्थ मे लोट् लकार प्रयुक्त होता है। कृ धातु के लोट् लकार के रूप ये हैं) –
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु I Q9
अधोलिखितवाक्येषु क्रियापदानां स्थाने लोट्लकारस्य क्रियापदानि लिखन्तु (निम्नलिखित क्रियापदों के स्थान पर लोट् लकार के क्रियापद लिखिए) –
(क) हे आन्तरतर! मम आन्तरं विकसितं कुर्याः।
…………………………………………
(ख) हे ईश्वर! मम बन्धनं मुञ्चेः ।
…………………………………………
(ग) प्रभो! मां सकलकर्मसु सञ्चारयः।
…………………………………………
(घ) भोः सृष्टिकर्तः! मां निखिलसङ्गे योजयेः।
…………………………………………
(ङ) हे मानसचर! मम हृदयम् उज्ज्वलं कुर्याः।
…………………………………………
उत्तरः
(क) हे आन्तरतर! मम आन्तरं विकसितं कुरु।
(ख) हे ईश्वर! मम बन्धनं मुञ्च।
(ग) प्रभो! मां सकलकर्मसु सञ्चारय।
(घ) भोः सृष्टिकर्तः! मां निखिलसङ्गे योजय।
ङ) हे मानसचर! मम हृदयम् उज्ज्वलं कुरु।

ग. पाठ-विकासः

कविपरिचयः
रवीन्द्रनाथठाकुरः श्रेष्ठः कथाकारः, उपन्यासलेखकः, गीतकारः, सङ्गीतरचनायां पटुः, अभिनये कुशलः, नाटकरचनायां दक्षः, महान् शिक्षाविद् च आसीत्। तेन रचितगीतानां सङ्ख्या द्विसहस्त्रतः अपि अधिका अस्ति। स स्वयम् एव तेषां गीतानां स्वरलिपि कृतवान्।
1913 तमे वर्षे तस्य गीजाञ्जलिः इति नाम्नी कृतिः नोबेलपुरस्कारेण सम्मानिता अभवत्। अनेन पुरस्कारेण तस्य कीर्तिः सर्वेषु पश्चिमदेशेषु भारते च प्रसारम् अलभत।

हिन्दी में कवि परिचय –
रवीन्द्रनाथ ठाकुर श्रेष्ठ कवि, कथाकार, उपन्यास लेखक, गीतकार, संगीत रचना में निपुण, अभिनय में कुशल, नाटक रचना में प्रवीण तथा महान् शिक्षाविद् थे। उनके द्वारा रचित गीतों की संख्या दो हजार से भी अधिक है। उन्होंने स्वयं ही उन गीतों की स्वरलिपि का निर्माण किया।
वर्ष 1913 में इनकी गीतांजलि नाम की कृति नोबेल पुरस्कार से सम्मानित हुई। उस पुरस्कार से उनकी कीर्ति पश्चिम के सब देशों में तथा भारत में फैल गई।
(इच्छुक छात्र बंगला भाषा में मूल गीत को अपनी पाठ्यपुस्तक में देखें)।

घ. पठितांश-अवबोधनम्

1. अधोलिखितायाः कवितायाः आधारितान् प्रश्नान् संस्कृतभाषया उत्तरत –
(क) मानसं मम विकसितं कुरु
मानसचर हे।
कुरु निर्मलम् उज्ज्वलम् अयि
चिर सुन्दर है।
उद्यतम् अतिप्रबुद्धम् अपि
निर्भयं कुरु हे।
सुशिवम् अनलसम् अति
निःसंशयं कुरु हे।
आन्तरं मम विकसितं कुरु
आन्तरतर हे।

I. एकपदेन उत्तरत –
(i) ‘मानसचर’ इति पदेन कः सम्बोद्ध्यते?
(ii) ‘आन्तरतर’ इति पदेन कः सम्बोद्ध्यते?
(iii) ‘चिर सुन्दर’ इति पदेन कः सम्बोद्ध्यते?
(iv) कविः कं विकसितं कर्तु प्रार्थनां करोति?
उत्तरः
(i) ईश्वरः,
(ii) ईश्वरः,
(iii) ईश्वरः,
(iv) मानसम्।

II. पूर्णवाक्येन उत्तरत –
कविः मानसं कीदृशं कर्तु प्रार्थनां करोति?
उत्तरः
कविः मानसम् विकसितम् उज्ज्वलम् निर्मलम् निर्भयम् उद्यतम् अतिप्रबुद्धम्, सुशिवम्, अनलसम्, निःसंशयं च कर्तुम् प्रार्थनां करोति।

III. निर्देशानुसारम् उत्तरत –
(i) ‘अनलसम्’ इति विशेषणस्य विशेष्यः कः?
(क) मानसम्
(ख) शरीरम्
(ग) आत्मानम्
(घ) देहम्
उत्तरः
(क) मानसम्

(ii) ‘उज्ज्वलम्’ इति पदं कस्मै प्रयुक्तम्?
(क) शरीराय
(ख) आत्मने
(ग) मनसे
(घ) चित्ताय
उत्तरः
(ग) मनसे

(iii) श्लोके ‘कुरु’ इति क्रियायाः कर्तृपदं किम्?
(क) सः
(ख) यूयम्
(ग) ते
(घ) त्वम्
उत्तरः
(घ) त्वम्

(iv) पद्याशे ‘मलिनम्’ इति पदस्य कः विपर्ययः आगतः? ।
(क) उज्ज्वलम्
(ख) निर्मलम्
(ग) उद्यतम्
(घ) प्रबुद्धम्
उत्तरः
(ख) निर्मलम्।

(ख) योजय मां निखिलसङ्गे
मुञ्च हे मम बन्धनम्।
सञ्चारय सकलकर्मसु
शान्तं तवच्छन्दः।
चरणपत्मे चित्तं मम
निष्पन्दितं कुरु हे।
कुरु नन्दितम्, अतिनन्दितम्,
अभिनन्दितम् हे।
आन्तरं मम विकसितं कुरु
आन्तरतर हे।

I. एकपदेन उत्तरत –
(i) ईश्वरः किम् मुञ्चे?
(ii) कविः कुत्र चित्तं निष्पन्दितं कर्तुं कथयति?
(iii) ईश्वरं किं विकसितं कर्तुं कविः प्रार्थयति?
(iv) कविः स्वात्मानं किं कर्तुं याचते?
उत्तरः
(i) बन्धनम्
(ii) चरणपट्टे
(iii) आन्तरम्
(iv) नन्दितम्

II. पूर्णवाक्येन उत्तरत –
कविः ईश्वरं कस्मिन् योक्तुं किं च मोक्तुं प्रार्थयति?
उत्तरः
कविः ईश्वरं निखिलसङ्गे योक्तुं बन्धन च मोक्तुं प्रार्थयति।

III. निर्देशानुसार उत्तरत –
(i) ‘योजय’ इति क्रियायाः कर्तृपदं किम्?
(क) यूयम्
(ख) सः
(ग) त्वम्
(घ) अहम्
उत्तरः
(ग) त्वम्

(ii) पद्यांशे ‘माम्’ इति पदं कस्मै आगतम्?
(क) कवये
(ख) ईश्वरस्य
(ग) भगवते
(घ) जनाय
उत्तरः
(क) कवये

(iii) ‘चरणकमले’ इत्यस्य पदस्य कः पर्यायः अत्र?
(क) निखिल सङ्गे
(ख) चरणपट्टे
(ग) पद्मे
(घ) सकल कर्मसु
उत्तरः
(ख) चरणपर्दो

(iv) ‘मुक्तिम्’ इति पदस्य कः विपर्ययः पद्यांशे अत्र ‘लिखितः?
(क) चित्तम्
(ख) मोक्षम् ।
(ग) निष्पन्दितम्
(घ) बन्धनम्
उत्तरः
(घ) बन्धनम्

2. (क) इदं पद्यांशम् ‘कः कं कथयति’ इति सम्यक्तया लिखत –
(i) मानसं मम विकसितं कुरु मानसचर हे।
(ii) उद्यतम् अतिप्रबुद्धम् अपि, निर्भयं कुरु हे।
(iii) सुशिवम् अनलक्षम् अति, नि:संशयं कुरु हे।
(iv) आन्तरं मम विकसितं कुरु, आन्तरतर हे।
(v) योजय मां निखिलसङ्गे, मुञ्च हे मम बन्धनम्।
(vi) चरणपट्टे चित्तं मम, निष्पन्दितं कुरु हे।
(vii) कुरु नन्दितम्, अतिनन्दितम्, अभिनन्दितम् हे।
उत्तरः
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु II Q2

(ख) निम्न पंक्तेः सन्दर्भ ग्रन्थः लेखकस्य च नाम लिखत –
(i) मानसं में विकसितं कुरु, मानसचर है।
(ii) उद्यतम् अतिप्रबुद्धम् अपि, निर्भयं कुरु हे।
(iii) सुशिवम् अनलसम् अति, नि:संशयं कुरु हे।
(iv) आन्तरं मम विकसितं कुरु, आन्तरतर हे।
(v) योजय मां निखिलसने, मुञ्च हे मम बन्धनम्।
(vi) चरणपट्टे चित्तं मम, निष्पन्दितं कुरु हे।
(vii) कुरु नन्दितम्, अतिनन्दितम्, अभिनन्दितम् हे।
उत्तरः
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु II Q2.1

3. निम्न पद्यांशस्य समुचित भावं मञ्जूषायाः उचित पदानां सहायतया सम्पूर्य लिखत –
(क) मानसं मम विकसितं कुरु, मानसचर हे। अर्थात् –
अस्य भावोऽस्ति- हे मम (i) ………….. विचरणकर्तः (ii) ………….. भवान् कृपया मम (iii) ………….. विकसितं (iv) ………….. वा करोतु।
मञ्जूषा – प्रफुल्लितं, हृदये, हृदयं, प्रभो
उत्तरः
(i) हृदये
(ii) प्रभो
(iii) हृदयं
(iv) प्रफुल्लित।

(ख) कुरु निर्मलम् उज्ज्वलम् अयि, चिर सुन्दर हे। अर्थात् –
भावार्थ:- हे अनन्तकालात् (i) ………….. सुन्दर प्रभो। भवान् (ii) ………….. मानसम् (iii) ………….. उज्ज्वलं च करोतु। यतः मम (iv) ………….. सदैव शुद्धः भवेत्।
मञ्जूषा – विचारः, मम, चिर, निर्मलम्
उत्तरः
(i) चिर
(ii) मम
(iii) निर्मलम्
(iv) विचारः।

(ग) उद्यतम् अतिप्रबुद्धम् अपि, निर्भयम् कुरु हे। अर्थात् –
हे ईश! त्वं (i) ………….. मानसम् (ii) ………….. जागरितं (iii) ………….. च मुक्तं (iv) ………….. येन वयं संसारे सदैव निर्भयाः भूत्वा विचरेम।
मञ्जूषा – मम, कुरु, तत्परं, भयात्
उत्तरः
(i) मम
(ii) तत्परं
(iii) भयात्
(iv) कुरु।

(घ) सुशिवम् अनलसम् अति, निःसंशयं कुरु हे। अर्थात् –
अर्थात- हे प्रभो! कृपया त्वम् मम (i) ………….. सदैव (ii) ………….. युक्तं (iii) ………….. रहितम् (iv) ………….. च रहितम् कृत्वा माम् सुखिनं कुरु।
मञ्जूषा – आलस्येन, मानसं, शुभकर्मसु, सन्देहेन |
उत्तरः
(i) मानसं
(ii) शुभकर्मसु
(iii) आलस्येन
(iv) सन्देहेन।

(ङ) आन्तरं मम विकसितं कुरु, आन्तरतर हे। अर्थात् –
भावार्थ:- हे प्रभो! त्वं मम (i) ………….. स्थितः असि। अतः त्वं (ii) ………….. अन्तः (iii) ………….. मानसं सदैव (iv) ………….. कुरु। येन कदापि अहं दुःखं न अनुभवोयम्।
मञ्जूषा – प्रफुल्लितं, मम, वर्तिनं, अन्तः
उत्तरः
(i) अन्तः
(ii) मम
(iii) वर्तिनं
(iv) प्रफुल्लित।

(च) योजय मां निखिलसने, मुञ्च हे मम बन्धनम्। अर्थात् –
अस्य भावोऽस्ति यत्- (i) ………….. माम् (ii) ………….. जनानां (iii) ………….. योजय एवं मम (iv) ………….. कृपया मुञ्च। एषा मम प्रार्थना अस्ति।
मञ्जूषा – बन्धनं, हे प्रभो!, सड्ने, सर्वेषां
उत्तरः
(i) हे प्रभो!
(ii) सर्वेषां
(iii) सगे
(iv) बन्धन।

(छ) सञ्चारय सकल कर्मसु, शान्तं तवच्छन्दः।
भाव:- हे ईश्वर! भवान् (i)………….. सम्पूर्णेषु (ii) ………….. भवतः (iii)………….. गीतं (प्रेरणां) प्रसारयतु यतः मम (iv) ………….. अपि शान्तं भवेत्।
मञ्जूषा- मम, शान्तं, जीवनम्, कर्मसु |
उत्तरः
(i) मम
(ii) कर्मसु
(iii) शान्तं
(iv) जीवनम्।

(ज) चरणपो चित्तं मम, निष्पन्दितं कुरु हे।
भावार्थ: – हे विभो! त्वं (i) ………….. चित्तं (मनः) स्व (ii) ………….. स्थिरं कृत्वा (iii) ………….. शान्तं कुरु। येन मम जीवनं कदापि (iv) ………….. मा भवेत्।
मञ्जूषा – अस्थिरं, मम, इदम्, चरणकमलेषु |
उत्तरः
(i) मम
(ii) चरणकमलेषु
(iii) इदम्
(iv) अस्थिरं।

(झ) कुरु नन्दितम्, अतिनन्दितम्, अभिनन्दितम् हे।
भावार्थ: – हे आनन्दरूप प्रभो! त्वं मम (i) ………….. प्रसन्नम् (ii) ………….. प्रसन्नम् (iii) ………….. च कुरु। येन जीवने कदापि (iv) ………….. मा आगच्देत्।
मञ्जूषा – |अस्थिरता, मनः, अति प्रियं, अतीव
उत्तरः
(i) मनः
(ii) अतीव
(iii) अतिप्रियं
(iv) अस्थिरता।

4. निम्नलिखितानां पद्यानाम् अन्वयं समुचितैः पदैः लिखतु भवान् –
(क) मानसं मम विकसितं कुरु, मानसचर हे।
अन्वयः – हे (i) …………. (प्रभो)! (ii) ………….. मानसम् (iii) …………. (iv) …………।
उत्तरः
(i) मानसचर
(ii) मम
(iii) विकसितं
(iv) कुरु।

(ख) कुरु निर्मलम् उज्ज्वलम् अयि, चिर सुन्दर है।
अन्वयः – हे (i) …………. चिर (ii) …………. (प्रभो)! (मम मानसम्) (iii) …………. निर्मलम् (च) (iv)…………।
उत्तरः
(i) अयि
(ii) सुन्दर
(iii) उज्ज्व लम्
(iv) कुरु।

(ग) उद्यतम् अतिप्रबुद्धम् अपि निर्भयं कुरु हे।
अन्वयः – हे (प्रभो) (मम मानसम्) (i) …………. अति (ii) …………. अपि (iii) …………. (iv) …………. ।
उत्तरः
(i) उद्यतम्
(ii) प्रबुद्धम्
(iii) निर्भयम्
(iv) कुरु।

(घ) सुशिवम् अनलसम् अति निःसंशयं कुरु हे।
अन्वयः – हे (प्रभो)! (मम मनः) (i) …………. (ii) …………. अति (iii) …………. (च त्वं) (iv) ………….. ।
उत्तरः
(i) सुशिवम्
(ii) अनलसम्
(iii) नि:संशयं
(iv) कुरु।

(ङ) आन्तरं मम विकसितं कुरु, आन्तरतर हे।
अन्वयः – हे (i) …………. ईश्वर! त्त्वं) (ii) …………. आन्तरं (iii) …………. (iv) …………. ।
उत्तरः
(i) आन्तरतर
(ii) मम
(iii) विकसितं
(iv) कुरु।

(च) योजय मां निखिलसङ्गे, मुञ्च हे मम बन्धनम्।
अन्वयः – हे (भगवन्)! (त्वं) (i) …………. निखिल (ii) …………. योजय (iii) …………. बन्धनम् (iv) …………. ।
उत्तरः
(i) माम्
(ii) सङ्गे
(iii) मम
(iv) मुञ्च।

(छ) सञ्चारय सकल कर्मसु, शान्तं तवच्छन्दः।
अन्वयः- हे (भगवन्)! (मम) (i) ………….. कर्मसु (ii) ………….. (iii)………….. छन्दः (iv) …………..
उत्तरः
(i) सकल
(ii) तव
(iii) शान्तं
(iv) सञ्चारय।

(ज) चरणपो चित्तं मम, निष्पदितं कुरु हे।
अन्वयः – हे (ईश्वर)! (i) …………. चित्तं (स्व) (ii) …………. (ii) …………. (iv) …………. ।
उत्तरः
(i) मम
(ii) चरण पट्टे
(iii) निष्पन्दितम्
(iv) कुरु।

(झ) कुरु नन्दितम्, अतिनन्दितम्, अभिनन्दितम् हे।
अन्वयः – (i) …………. (प्रभो! मम मानसम्) (ii) …………. (iii) …………. अभिनन्दितम् (iv) …………. ।
उत्तरः
(i) हे
(ii) नन्दितम्
(iii) अतिनन्दितम्
(iv) कुरु।

(ञ) आन्तरं मम विकसितं कुरु, आन्तरतर है।
अन्वयः – हे (i) …………. (प्रभो!) (ii) …………. (iii) …………. विकसितं (iv) …………. ।
उत्तरः
(i) आन्तर
(ii) मम
(iii) आन्तरम्
(iv) कुरु।

5. निम्न’क’ वर्गीयानां पदानां ‘ख’ वर्गीय पदैः सह अर्थ संयोग्य लिखत –
NCERT Solutions for Class 11 Sanskrit Chapter 5 मानसं मम विकसितं कुरु II Q5
उत्तरः
1. शुद्धम्
2. प्रफुल्लितम्
3. अतीव
4. मनः
5. कल्याणकरम्
6. सन्देहरहितम्
7. अन्तर्मनः
8. युक्तं कुरु
9. सम्पूर्ण
10. गीतम्
11. चरणकमले
12. स्थिरम्
13. प्रसन्नम्
14. चालय गीतम्

NCERT Solutions for Class 11 Sanskrit