Download Solved CBSE Sample Papers for Class 10 Sanskrit Set 4 2019 PDF to understand the pattern of questions asks in the board exam. Know about the important topics and questions to be prepared for CBSE Class 10 Sanskrit board exam and Score More marks. Here we have given Sanskrit Sample Paper for Class 10 Solved Set 4.

Board – Central Board of Secondary Education, cbse.nic.in
Subject – CBSE Class 10 Sanskrit
Year of Examination – 2019.

Solved CBSE Sample Papers for Class 10 Sanskrit Set 4

हल सहितम्
निर्देशाः

(i) प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
खण्डः (क) अपठित – अवबोधनम् – 10 अंक
खण्डः (ख) रचनात्मक कार्यम्। – 15 अंक
खण्डः (ग) अनुप्रयुक्त – व्याकरणम् – 25 अंक
खण्डः (घ) पठित – अवबोधनम्। – 30 अंक
(ii) सर्व प्रश्नाः अनिवार्यः ।।
(iii) प्रश्नानाम् उत्तराणि खण्डानुसारां क्रमेणैव लेखनीयानि ।
(iv) प्रश्न संख्या अवसयं लेखानीया |
(v) उत्तराणि संस्कृतेन एव लेखनीयानि ।।

खण्ड ‘क’ : अपठित अवबोधनम्
1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत ।
अस्मिन् संसारे सज्जनाः दुर्जनाः च इति विविधाः जनाः वसन्ति। सज्जनाः स्वाचरणेन सर्वान् जनान् प्रीणयन्ति। दुर्जनाः स्वव्यवहारेण जनान् पीडयन्ति। सत्पुरुषाः सदा प्रियं वदन्ति, सत्यं वदन्ति, सर्वोषाम् उपकारं च कुर्वन्ति। सत्पुरुषाः हंस-तुल्याः भवन्ति यथा हंसः संसारे दुग्धं गृहणति जलं च त्यजति तथैव सज्जनाः अपि गुणान् गृहीत्वा दुर्गुणान् परित्यजन्ति । सत्पुरुषाणां हृदयेषु सर्वान् प्रति स्नेहः दया सहानुभूतिः, सहयोगाभावः च भवति । सज्जनाः अकारणम् एव कस्मै अपि न क्रुध्यन्ति, ते कस्यापि किमपि न हरन्ति। ते सर्वदा लोककल्याणाय प्राणिहिताय च चिन्तयन्ति ।। दुर्जनाः तु सर्वत्र विपरीतम् आचरन्ति । अस्माकं शास्त्रेषु सज्जनानां प्रशंसा दुष्टानां च निन्दा कृता। वयं सदा सज्जनानां मार्गम् अनुसरणं कुर्याम ।
प्रशनाः
I. एकपदेन उतरत।
(i) स्वाचरणेन जनान् के प्रीणयन्ति?
(ii) संसारे कति विधाः जनाः वसन्ति?
(iii) सज्जनाः केन सर्वान् जनान् प्रणयन्ति?
(iv) के तु सर्वत्र विपरीतम् आचरन्ति ?

II. पूर्णवाक्येन उतरत।
(i) सत्पुरुषाः हंसतुल्याः कथं भवन्ति?
(ii) वयं किम् अनुसरण कुर्याम।

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत।
(i) ‘चिन्तयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(अ) दुर्जनाः
(ब) ते
(स) वयं
(द) हंसः

(ii) ‘सर्वान्’पदस्य विशेष्यपदं किमस्ति?
(अ) गुणान्
(ब) दुर्गुणान्
(स) जनान्।
(द) सज्जनाः

(iii) ‘प्रशंसा’ पदस्य विलोमपदम् अत्र कि प्रयुक्तम्?
(अ) दुर्जनाः
(ब) निन्दा
(स) दयां ।
(द) दुष्टानां

(iv) ‘प्रसन्नं कुर्वन्ति’ इत्यस्य पर्यायपदं अत्र किम् प्रयुक्तम् ?
(अ) प्रीणयन्ति
(ब) वसन्ति ।
(स) पीडयन्ति
(द) अनुसरेम

IV. अस्य अनुच्छेदस्य कृते एकम् उपयुक्तं शीर्षक लिखत।

उत्तर-
I. एकपदेन उत्तरम् –
(i) सज्जनाः
(ii) विविधः
(iii) स्वचरणेन
(iv) दुर्जनाः

II. पूर्णवाक्येन उत्तरम् –
(i) यथा हंसः संसारे दुग्धं गृह्णाति जलं च त्यजति तथैव सज्जनाः अपि गुणान् गृहीत्वा दुर्गुणान् परित्यजन्ति।
(ii) वयं सदा सज्जनानां मार्गम् अनुसरेम।

III. निर्देशानुसारम् उत्तरम् –
(i) (ब) ते
(ii) (स) जनान्
(iii) (ब) निन्दा
(iv) (अ) प्रीणयन्ति

IV. शीर्षकम्- सत्पुरुषाः, सज्जनाः ।

खण्ड ‘ख’ : रचनात्मक कार्यम्
2. भवती रश्मिः। भवती छात्रावासे पठति । भवत्याः भाता सूर्यः नवमकक्षायां संस्कृतं पठितुं न इच्छति । तं प्रेरयितुम् अधोलिखितं पत्रं मञ्जूषा-पद-सहायतया पूरयित्वा, उत्तरपुस्तिकायां पुनः लिखत।
गङ्गा-छात्रावासः
नवोदयविद्यालयः
________(i)________
प्रिय _________(ii)______ !
शुभाशिषः।
भवान् अष्टमकक्षायां नवति प्रतिशतम् अङ्कान् प्राप्य, _____(iii) ______जातः इति _____(iv)_____पत्रात् ज्ञात्वा अहमतीव प्रसन्ना अस्मि । शतशः वर्धापनानि । मया इदमपि ज्ञातं यत् भवान् नवमीकक्षायां संस्कृत विषयं स्वीकर्तुं न इच्छति। प्रियवत्स ! ______(V)______ज्ञान विना अस्माकं जीवनमेव अपूर्णं भवति । अस्माकं संस्कृतसाहित्यं तु सम्पूर्ण-विश्वाय ______(vi)____अस्ति । तत्कथं भवान् तस्मात् अपूर्वज्ञानात् वञ्चितः भवितुम् इच्छति। मम तु ज्ञानचक्षुः एव अनेन । _______(vi)______जातम्। आशासे यद् भवान् नवमकक्षातः एव स्वज्ञानवर्धनं ______(vii)_____अन्यान् अपि
प्रेरयिष्यति।
मातृ-पितृ-चरणयोः मे प्रणामाः _____(ix)______। इति,
भवत: भगिनी
_____(X)______.
संस्कृतभाषायाः, प्रेरणाप्रदम्, रश्मिः, भोपालतः, कृत्वा, उन्मीलितं, उत्तीर्णः, निवेद्यन्ताम्, अनुज, भवतः

उत्तर-
पत्र लेखनम्
(i) भोपालतः (ii) अनुज
(iii) उत्तीर्णः (iv) भवतः
(v) संस्कृतभाषायाः (vi) प्रेरणाप्रदम्
(vii) उन्मीलितं (viii) कृत्वा
(ix) निवेद्यन्ताम् (x) रश्मिः

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृतेन लिखत।
CBSE Sample Papers for Class10 sanskrit Solved Set 4 3

मञ्जूषा

बालकाः, बालिकाः, इतस्ततः, रज्वा, दोलायाम्, वृक्षः, कन्दुकेन, प्रसन्नाः, आनन्देन, कफूर्दन्ति, क्रीडन्ति, मेघाः, आरोहति, धावन्ति
उत्तर-
चित्रलेखनम्-
(i) बालकः बालिकाः च इतस्ततः धावन्ति ।।
(ii) अस्मिन् चित्रे एकः वृक्षः तिष्ठति ।
(iii) अत्र सर्वे बालकाः प्रसन्नाः भवन्ति ।
(iv) गगने मेघाः गर्जन्ति।
(v) एका बालिका दोलायाम् आरोहति।

अथवा

‘मैट्टोरेल यात्रा’ इति विषयम् अधिकृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत॥

मञ्जूषा

वातानुकूलितकक्षाः, लक्षाः, जनाः, अल्पेनैव, कालेन, कुत्रचित्, भूमेरुपरि, अधोभूमि, तीव्रगतिका, रेलसेवा, सर्वत्र, अनुशासनम्, स्वच्छता, विनम्रता

उत्तर-
(1) भूमेरुपरि मैट्रोरेल चलति।
(2) मैट्रोरेलयाने वातानुकूलितकक्षाः सन्ति।
(3) जनाः मैट्रोरेलयानेन अल्पकाले गन्तव्यस्थानं प्राप्नुवन्ति।
(4) अत्र सर्वत्र अनुशासनं दृश्यते ।
(5) लक्षाः जनाः अस्मिन् याने प्रतिदिनं यात्रां कुर्वन्ति।

खण्ड ‘ग’ : अनुप्रयुक्त – व्याकरणम्
4. अधोलिखितवाक्येषु रेखाकितपदेषु सन्धि विच्छेदं वा कुरुत।
(i) एतत्+शोभनं कार्य कुरु।
(अ) एतच्छोनम्।
(ब) एतत छोभनम्
(स) एतद् शोभनं
(द) एतद् शुभनं

(ii) श्वेतकेतुः वेदान् पठित्वा अहङ्कारी अभवत्।
(अ) अह + कारी।
(ब) अं + कारी
(स) अहम् + कारी
(द) अह + कारी

(iii) मम+एव नाम जयन्तः अस्ति ।
(अ) ममेव
(ब) ममैव
(स) मामेव
(द) ममेवा

(iv) अश्वाः प्राणत्राणाय इतस्ततः अधावन् ।
(अ) इतः + ततः
(ब) इतस् + ततः
(स) इते + तत्
(द) इतं + पत्
उत्तर-
सन्धिः-
(i) (अ) एतच्छोभनम्
(ii) (अ) अहम् + कारी / अहं +कारी
(iii) (ब) ममैव
(iv) (अ) इतः + ततः

5. अधोलिखितवाक्येषु रेखाड़ितपदानां समास विग्रहंवा विधाय प्रदत्तविकल्येभ्य: उचितम् उत्तरं चित्वा लिखत।
(i) कश्चित् नागरिकः कृपपतितं एकं बालम् अपश्यत् ।
(अं) कृपाय पतितम्
(ब) कृपात् पतितम्
(स) कंपे पतितम्
(द) कूपस्य पतितम्

(ii) अयं महानपुरुषः आदरणीयः अस्ति।
(अ) महत्पुरुषः
(ब) महापुरुषः
(स) महद्पुरुषः
(द) महन्पुरुषः

(iii) सप्ताहात अनन्तरम् ग्रीष्मावकाशः प्रारम्भ्यते।
(अ) सप्तानाम् अनां समाहारः, तस्मात्
(ब) सप्तस्य अनानां समाहारः तस्मात्
(स) सप्त अनां समाहारः, तस्मात्
(द) सप्तस्य अनाम् समाहारः तस्मात्

(iv) कर्णः महान् वीरः आसीत्।
(अ) महान्वीरः
(ब) महावीरः
(स) महानवीरः
(द) महत्वीरः

उत्तर-
समासः-
(i) (स) कृपे पतितम्।
(ii) (ब) महापुरुषः
(iii) (अ) सप्तानाम् अनां समाहारः तस्मात्
(iv) (ब) महावीरः

6. अधोलिखितवाक्येषु रेखाड़ितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं लिखत।

(i) येन केन प्रकारेण घोटकाः रक्षणीयाः ।
(अ) रक्ष + अनीय
(ब) रक्ष + अनीयर
(स) रक्ष + तव्यत
(द) रक्ष + अणीय

(ii) विज्ञान + इनि सर्वदा धन्याः भवन्ति।
(अ) विज्ञानी
(ब) विज्ञानिनः
(स) विज्ञानं
(द) विज्ञान:

(iii) शिशुभिः गृहे एव क्रीड + तव्यत् ।
(अं) क्रीडितव्यः
(ब) क्रीडितव्यम्
(स) क्रीडितव्यः
(द) क्रीडितव्याः

(iv) बुद्धि + मतप जनाः विचारशीलाः भवन्ति।
(अ) बुद्धिमान्
(ब) बुद्धिमती
(स) बुद्धिमानाः
(द) बुद्धिमन्तः

उत्तर-
प्रत्ययः-
(i) (ब) रक्ष + अनीयर्
(i) (ब) विज्ञानिनः
(i) (ब) क्रीडितव्यम्
(iv) (द) बुद्धिमन्तः

7. अधोलिखिते संवादे रिक्तस्थानानि वाच्यानुसारं पूरयत।
लता – ममते! त्वम् प्रात: उद्याने कि करोषि?
ममता – लते ! (i).’ प्रातः उद्याने पुष्पाणि सिञ्च्यन्ते ।
(अ) अहम्
(ब) मया
(स) माम्।
(द) मयि

लता – किं त्वम् प्रतिदिनं पुष्पाणि सिञ्चसि ?
ममता – आम्। मया प्रतिदिनं पुष्पाणि (ii)………….।
(अ) सिञ्चय्ते
(ब) सिञ्चन्ते
(स) सिञ्चति
(द) सिञ्चसि

लता – शोभनम्।। एतत्कार्य प्रशंसनीयम् अस्ति।
ममता- त्वया पर्यावरणाय किम् (iii)………….?
(अ) क्रियते
(ब) करोति
(स) करातु
(द) कारयति

उत्तर-
वाच्यपरिवर्तनम्-
(i) (ब) मया
(ii) (ब) सिञ्च्य न्ते
(iii) (अ) क्रियते

8. अधोलिखितकार्यक्रमे अइकानां स्थाने समयं संस्कृतपदेषु लिखत।
दूरदर्शनस्य समाचाराणां समयसारिणी
(i) हिन्दी समाचाराः प्रातः (8.30) …………. वादने प्रसार्यन्ते।
(अ) सार्ध अष्ट
(ब) अष्ट
(स) सपाद अष्ट
(द) नव

(ii) संस्कृत समाचाराः प्रातः (10.15) …………. वादने प्रसार्यन्ते।
(अ) सपाद एकादश
(ब) सपाददश
(स) सार्धदश
(द) पादोनदश

(iii) आंग्लसमाचारा: मध्याहने (2.00) …………. वादने प्रसारिताः भवन्ति ।
(अ) दवि
(ब) सपादवि
(स) साधवि
(द) पादोनवि

(iv) उर्दूसमाचारा: मध्याहने (2.45) …………. वादने प्रसार्यन्ते।
(अ) पादोनत्रि
(ब) पादोनवि
(स) सपादत्रि
(द) सार्धत्रि

उत्तर-
समय लेखनम्-
(i) (अ) सार्धअष्ट
(ii) (ब) सपाद दश
(iii) (अ) दवि
(iv) (अ) पादोनत्रि

9. उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयत।
(i) अहम् गृहकार्यम् न अकरवम्। अतः आचार्यः……………….महयम्। क्रूध्यति।
(अ) इदानीम्
(ब) कुतः
(स) यत्
(द) रत्नैः

(ii) अहं रामानुजः ……………….. गणिते कुशलः भवेयम् इति आशा वर्तते ।
(अ) यत्र
(ब) इव
(स) तत्र
(द) कदा

(iii) शशकः वेगेन धावति कुर्मः तु ………….. चलति।।
(अ) शनैः
(ब) उच्चैः
(स) नीचैः (द) यत्

(iv) जलम्…………………. जीवनम् अस्ति ।
(अ) एव
(ब) सम्प्रति
(स) मा ।
(द) कुत्र

उत्तर-
अव्ययपदानि-
(i) (अ) इदानीम्।
(ii) (ब) इव
(iii) (अ) शनै:
(iv) (अ) एव

10. अधोलिखितवाक्येषु रेखांकितपदस्य शुद्धम् उत्तर प्रदत्तविकल्पेभ्य: चित्वा वाक्यं पुन: उत्तरपुस्तिकायां लिखत।
(i) जनाः यः आपणं गमिष्यन्ति।
(अ) गमिष्यावः
(ब) अगच्छन्
(स) गच्छनि
(द) अगच्छताम्

(ii) सः बालिका क्रीडति।
(अ) बाला
(ब) बालक:
(स) बालको
(द) बालिके

(iii) त्वं कदा नाटको द्रक्ष्यन्ति ?
अ) पश्यन्ति
(ब) पश्याव: ।
(स) द्रक्ष्यसि
(द) पश्यथ

(iv) त्वम् मम मित्रः असि ।।
(अ) मित्रम्
(ब) मित्री
(स) मित्रा
(द) मित्राः

उत्तर-
अशुद्धि संशोधनं-
(i) (ब) अगच्छन्
(ii) (ब) बालकः
(iii) (स) द्रक्ष्यसि
(iv) (अ) मित्रम्

खण्ड ‘घ’ : पठित अवबोधनम्।
11. (अ) अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत।
इत्युक्त्वा सः राजा वैद्योक्तविधिना नीलोत्पलम् इव एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्। सः अपि तत् नेत्रं यथास्थानम् अस्थापयत्। ततो महीपालः दवितीयं नेत्रमपि शनैः निष्कास्य तस्मै ददौ। अथ विस्मितः शक्रः अचिन्तयत्-अहो धृतिः। अहो सत्त्वम्! अहो सत्त्वहितैषिता ! नायं चिरं परिक्लेशम् अनुभवितुम् अर्हति। अतः प्रयतिष्ये चक्षुषोऽस्य पुनः प्रत्यारोपणाय इति।
प्रश्नाः
I. एकपदेन उतरत।
(i) राजा एकं चक्षुः कस्मै समर्पितवान्?
(ii) याचकः तत् नेत्रं कुत्र अस्थापयत्?

II.पूर्णवाक्येन उतरत।
विस्मितः शक्रः किम् अचिन्तयत्?

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत।
(i) ‘शीघ्रम्’ इत्यस्य गद्यांशे कि विलोमपदं प्रयुक्तम्?
(अ) परिक्लेशम्
(ब) चिरम्।
(स) अक्षतम्
(द) वितीयम्

(ii) ‘निष्कास्य’ इति अर्थ कि पद गद्यांशे प्रयुक्तम्?
(अ) प्रत्यारोपणाय
(ब) याचकाय
(स) उत्पाट्य
(द) प्रीत्या

(iii) ‘प्रयतिष्ये’ पदे कः पुरुषः?
(अ) प्रथम
(ब) मध्यम
(स) उत्तम
(द) एकवचन

(iv) ‘चक्षुषोऽस्य’ पदे सन्धिच्छेदं कुरु?
(अ) चक्षुषो + अस्य
(ब) चक्षुषाः + ऽस्य
(स) चक्षुः + अस्य
(द) चक्षुस + अस्य

उत्तर-
I. एकपदेन उत्तरम् –
(i) याचकाय
(ii) यथास्थानम्

II. पूर्णवाक्येन उत्तरम् –
विस्मितः शक्रः अचिन्तयत्-अहो धृतिः! अहो सत्वम् ! अहो सत्वहितैषिता ! नायं चिरं परिक्लेशम् अनुभवितुम्

III. निर्देशानुसारम् उत्तरम् –
(i) (ब) चिरम्।
(ii) (स) उत्पाट्य
(iii) (स) उत्तम
(iv) (अ) चक्षुषो + अस्य

(आ) अधोलिखितं पद्यं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत ।
“पिता यच्छति पुत्राय बाल्ये विद्यानं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।”
प्रशनाः
I. एकपदेन उत्तरत।
(i) पिता कदा पुत्राय विद्याधनं यच्छति?
(ii) विदयाधनं कः यच्छति?

II. पूर्णवाक्येन उतरत।
किं धनं महत् अस्ति ?

III. प्रदत्त विकल्पेभ्यः उचतम विकल्पेभ्यः उत्तर चित्वा लिखत।
(i) ‘अस्य’ इति सर्वनामपदं श्लोके कस्मै प्रयुक्तम्?
(अ) पित्रे ।
(ब) तपसे ।
(स) पुत्राय
(द) बाल्याय।

(ii) ‘महत्’ इतिपदं कस्य पदस्य विशेषणम्?
(अ) पिता
(ब) विद्याधनम्
(स) पत्राय
(द) तपः ।

(iii) पुत्राय बाल्ये विद्याधनं महत् इति वाक्ये पुत्राय पदे का विभक्तिः प्रयुक्ताः?
(अ) चतुर्थी
(ब) पंचमी
(स) षष्ठी
(द) दवितीया।

(iv) ‘तपस्तेपे’ पदे सन्धिच्छेद कुरु?
(अ) तपस्+ तेपे
(ब) तपः + तेपे
(स) तप + तेपे
(द) तपं+ तेपे

उत्तर-
I. एकपदेन उत्तरम् –
(i) बाल्ये
(ii) पिता

II. पूर्णवाक्येन उत्तरम् –
विद्याधनं
व्याख्यात्मक हल
विद्याधनं महत् अस्ति ।

III. निर्देशानुसारम् उत्तरम् –
(i) (स) पुत्राय
(ii) (ब) विद्याधनम्
(iii) (अ) चतुर्थी
(iv) (ब) तपः + तेपे

(इ) अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत।
शिष्यः – जाड्यम् किम्?
गुरु : – पाठतोऽप्यनभ्यासः।
शिष्यः – नलिनीदलगतजलवतरल
किम्? गुरु : यौवनं धनं आयुः च |
शिष्यः – कस्य वशे प्राणिगण:?
गुरु : – सत्यप्रियभाषिणो विनीतस्य।
शिष्यः – क: बधिरः ?
गुरु : – यो हितानि न शृणोति। ”

प्रशनाः
I. एकपदेन उतरत।
(i) पाठतः अपि अनभ्यासः कः कथितः अत्र?
(ii) यः हितानि शृणोति सः कः?

II. पूर्णवाक्येन उत्तरत।
प्राणिगण: कस्य वशे भवन्ति ?

III. निर्देशानुसारं शुद्धम् उत्तरं विकल्येभ्य: चित्वा लिखत।
(i) ‘श्रृणोति’ क्रियापदस्य कर्तृपदं किम्?
(अ) कः
(ब) यः
(स) सत्यप्रियः ।
(द) प्राणिगणः

(ii) ‘मूर्खत्वम्’ पदस्य पर्यायपदं गद्यांशे कि प्रयुक्तम्?
(अ) तरलं
(ब) धनं
(स) यौवनं
(द) जाड्यम्।

(iii) ‘अभ्यास’ पदस्य किम् विलोम पद अत्र प्रयुक्त:?
(अ) अनभ्यासः
(ब) पाठतः
(स) अनभ्यास
(द) जाड्यम्

(iv) ‘विनीतस्य पदे का विभक्तिः प्रयुक्तः?
(अ) षष्ठी
(ब) पंचमी
(स) सप्तमी
(द) चतुर्थी

उत्तर-
I. एकपदेन उत्तरम् –
(i) जाड्यम्
(ii) बधिरः

II. पूर्णवाक्येन उत्तरम् –
व्याख्यात्मक-
हलसत्यप्रियभाषिणो विनीतस्य जनस्य प्राणिगणा: वशे भवन्ति ।

III. निर्देशानुसारम् उत्तरम् –
(i) (ब) यः
(ii) (द) जाइयम्.
(iii) (अ) अनभ्यासः
(iv) (अ) षष्ठी

12. (क) अधोलिखितश्लोकयोः अन्वयं मञ्जूषातः समुचितं पदं चित्वा पूरयत ।
षण्णाभेद्वादशाक्षस्य चतुर्विंशतिपर्वणः।
यस्त्रिषष्टितारस्य वेदार्थं स परः कविः ।।
अन्वय्- यः ……………(i)………….वादशाक्षस्य चतुर्विशतिपर्वणः …………..(i)………..अर्थम्…………..(ii)…………सः………(iv)…………
कविः(अस्ति) ।

(ख) निम्नलिखितश्लोकस्य अन्वयं पूरयत।
कपीनां मेदसा दोषो वहिनदाहसमुद्भवः।
अश्वानां नाशमभ्येति तमः सूर्योदये यथा।
अन्वयः- अश्वानां (i)………. दाहसमुद्भवः (ii)………. कपीनां (i) ………. नाशम् अभ्येति यथा (iv). ……… तमः ।

मञ्जूषा

षण्नाभेः, वहिन, दोषः, मेदसा, सूर्योदयः, परः, षेदः, त्रिषष्टिशतारस्य

उत्तर-
अन्वयः-
(क)
(i) षण्नाभेः
(ii) यस्त्रिषष्टितारस्य
(iii) वेदः
(iv) पर:
(ख)
(i) वहिन
(ii) दोषः।
(iii) मेदस्य
(iv) सूर्योदयः

13. अधोलिखितवाक्येषु रेखाकितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।
(i) ब्राह्मणः आयुः शतं वर्षाणि ।
(ii) आपात्काले सरांसि त्यक्त्वा दूरं व्रजसि ।
(iii) पठनस्य षट् गुणाः।
(iv) मधुर भाषिणी वाणीपुरुषं प्रहलादयति।

उत्तर-
प्रश्ननिर्माणम् –
(i) कति
(ii) कानि
(iii) कति
(iv) कीदृशी
व्याख्यात्मक हल-
(1) ब्रह्मणः आयु कति वर्षाणि?
(2) आपातकाले कानि त्यक्वा दूर व्रजसि?
(3) पठनस्य कति गुणाः?
(4) कीदृशी वाणीपुरुषं प्रह्लादयति।

14. रेखांकितपदानां प्रश्नङ्गानुसार उचितम् अर्थ लिखत।
(i) यूथपः सर्वान् कपीम् आहूय रहसि अवसत्।
(ii) अनर्घम् किम्? यत् अवसरे दत्तम्।
(iii) व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत् ।
(iv) मम कलनस्य आधारः सूर्यः एव ।।

उत्तर-
शब्दार्थ-
(i) एकान्ते
(ii) अमूल्य
(ii) विलापं कुर्यात:
(iv) गणनायाः

We hope the Solved CBSE Sample Papers for Class 10 Sanskrit Set 4, help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Solved Set 4, drop a comment below and we will get back to you at the earliest.