CBSE Class 11 Sanskrit पत्र-लेखनम् (अनौपचारिक पत्रम्/प्रार्थनापत्रम्)

1. धर्मेन्द्रकुमारः अम्बालानगरतः पूज्यं पितरं पत्रं लिखति यत् सः मासिकं व्ययं कुशलतया करोति अतः इह मासे धनं न प्रेषणीयम्। इदं पत्रं मञ्जूषायाः उचितानि पदानि नीत्वा सम्पूरयतु भवान् (1/2 x 10 = 5)

(i) …………….
दिनांक: 24.5.20xx

पूजनीयाः (ii) ………….
सादरं प्रणामम्
उभयत्र कुशलं (iii) …………….. विधाता। अधिगतं श्रीमतां पत्रम्। इहमासे मम कृते किमपि (iv) ……. धनं न प्रेषणीयम्। अस्मिन् मासे मया स्वयमेव किंचित् कार्यं कृत्वा (v) …………….. कृतम्। धनस्य जीवने महती उपयोगिता वर्तते। सर्वे गुणाः धनाश्रिताः। निर्धनस्य न कोऽपि मित्रं भवति। यस्य समीपे धनं, तस्यैव सर्वे आदरं कुर्वन्ति। (vi) …………….. तु अभिशापः अस्ति। धर्मार्थकाममोक्षेषु धनस्य (vii) ……………. वर्तते। अतः अहं स्व मासिक व्ययं अति कुशलतया करोमि, धनस्य (viii) …………… स्वस्यैव हानिर्विद्यते। किमधिकम्, मातृचरणेषु सादरं प्रणामः। अन्येभ्यः (ix) …………….. सन्तु। पत्रोत्तरं शीघ्रं देयम्।

भावत्क: आत्मजः
(x) …………..

मञ्जूषा – धनोपार्जनं, मंगलकामनाः, मासिकं, अम्बालानगरतः, निर्धनता, पितृपादाः, अपव्ययेनः, वितनोतु, प्राधान्यम्, धर्मेन्द्रकुमारः।
उत्तर:
(i) अम्बालानगरतः, (ii) पितृपादाः, (iii) वितनोतु, (iv) मासिकं, (७) धनोपार्जनं, (vi) निर्धनता, (vii) प्राधान्यम्, (viii) अपव्ययेनः, (ix) मंगलकामनाः, (x) धर्मेन्द्रकुमारः।

2. सुनीलः पूज्यमात्रे पत्रं लिखति यत् सः मनोयोगेन पठति अतः सा तस्य चिन्तां न करोतु। भवान् इदं पत्रं समुचित रूपेण मञ्जूषायाः पदैः पूरयित्वा लिखत (1/2 x 10 = 5)

(i) …………
दिनांक 12.5.20xx

परमपूजनीये (ii) ……………..
सादर-प्रणामाः
अत्र कुशलं (iii) ……………..। अद्यैव सम्प्राप्तं भवत्याः स्नेहपूर्ण पत्रम्। यत् पठित्वा (iv) ……………. मे हृदयम्। भो मातः। भवती मम पठनविषये कामपि चिन्तां न करोतु। अत्र (U) …………….. सर्वेऽपि छात्राः मम सहयोगिनः सन्ति। मम अध्ययने न कापि बाधा वर्तते। अस्माकं महाविद्यालये सर्वेऽपि (vi) ……………. अति अनुभविनः स्वविषयेषु पारंगताश्च सन्ति। ते अस्मान् साधुरूपेण अध्यापयन्ति। एतदतिरिक्तं अहं पूर्ण (vii) …………….. स्वअध्ययनं करोमि। सर्वेऽपि विषयाः प्रायेण अवधानपूर्वकं मया सज्जीकृताः। अध्ययने मे (viii) …………….. अति रमते। अन्यत् सर्वं कुशलम्। पितृपादानां चरणकमलेषु मे (ix) …………….. भ्रातृवर्येभ्यः स्मरणम्। पत्र अवश्यम् लेखनीयम्।

भवदाज्ञाकारी
(x) ………….
सुनीलः

मञ्जूषा – मनोयोगेन, प्रणामम्, तत्रास्तु पटनातः, पुत्रः, प्रफुल्लितम्, मनः, मातः, प्राध्यापकाः, छात्रावासे।
उत्तर:
(i) पटनातः, (ii) मातः, (u) तत्रास्तु, (iv) प्रफुल्लितम्, (७) छात्रावासे, (vi) प्राध्यापकाः, (vi) मनोयोगेन, (vii) मनः, (ix) प्रणामम्, (x) पुत्रः।

3. राजेन्द्रः वाराणसी नगरात् सुहृदयवरं पत्रं लिखति यत्र स: वाराणसी नगरस्य वैशिष्ट्यं वर्णयित्वा तत्र आगमनाय मित्रं प्रार्थयति। तस्य एतस्मिन् कार्ये मञ्जूषायाः सहायतया (पत्रस्य लेखने) सहायतां करोतु भवान् (1/2 x 10 = 5)

(i) ……………..
दिनांकः 16.5.20xx

सुहृत् प्रवर सुभाष।
(ii)………….
(iii) ………… भवतः पत्रं सम्प्राप्तम्। सर्वं कुशलं ज्ञात्वा (iv) ……………..। अहमद्यत्वे वाराणसी नगरे निवसामि। इदं प्रसिद्ध तीर्थस्थलमस्ति। इदं नगरं (v) …………….. तटे अवस्थितमस्ति। अत्र रम्याणि मन्दिराणि सन्ति। अत्र तु मरणमपि (vi) …………….. भवति। अत्र (vii) …………….. दर्शनीयं स्थानमस्ति। अस्य प्राचीनं नाम (viii) …………….. अस्ति। इयं नगरी अतिप्राचीना वर्तते। भवानपि अवकाशे अत्र अवश्यमेव आगच्छतु। (ix) ……………. शीघ्र देयम्।

भवत्कः प्रियसुहृद्
(x) ……………

मञ्जूषा – अद्यैव, राजेन्द्रः, काशी, वाराणसी-नगरात्, मोक्षदायकं, सप्रेम नमस्ते, प्रसन्नोऽस्मि, हिन्दूविश्वविद्यालयः, गङ्गायाः, पत्रोत्तरम्।
उत्तर:
(i) वाराणसी-नगरात्, (ii) सप्रेम नमस्ते, (ii) अद्यैव, (iv) प्रसन्नोऽस्मि, (v) गङ्गायाः, (vi) मोक्षदायकं, (vii) हिन्दूविश्वविद्यालयः, (viii) काशी, (ix) पत्रोत्तरम्, (x) राजेन्द्रः।

4. चण्डीगढतः प्रमोदकुमारः मित्राय राकेशाय लिखिते पत्रे होलिकोत्सवस्य वर्णनं करोति भवान् मञ्जूषायाः __ समुचितैः पदैः इदं पत्रं लेखने तस्य सहायता करोतु (1/2 x 10 = 5)

(i) ……………..
चण्डीगढतः
दिनांकः 15.8.20xx

(ii) …………….. राकेश
नमस्ते।
अत्र (iii) …………….. तत्रास्तु। भवत्पत्रं सम्प्राप्य मम मनः अतीव (iv) ……………..। अद्य होलिकायाः पर्व विद्यते। सर्वे सुखाय हर्षोल्लसितमनाः होलिका (v) …………….. संलग्नाः सन्ति। भवान् जानाति एव यत् भारतीयेषु उत्सवेषु होलिका नाम (vi) ……………. प्रमुखः अस्ति। अद्य सर्वे जनाः गायन्ति नृत्यन्ति च, परस्परं च कुंकुम (गुलालं) मर्दयन्ति। फाल्गुनमासस्य पूर्णिमायाम् अयमुत्सवः भवति। कथ्यते यत् अस्मिन् दिने भगवान् विष्णुः (vii) ……….. हिरण्यकशिपुं अनाशयत्। प्राचीने काले होलकैः अर्धपक्वान्नैः यज्ञं कृत्वा अस्माकं पूर्वजाः, (viii) ……………. मन्यन्ते स्म। एवम् अनेन पर्वणा सर्वत्र उल्लासस्य स्नेहस्य च प्रसारः भवति। सर्वेभ्यः गृहवासिभ्यः (ix) ……………..।

(x) …………
प्रमोदकुमारः

मञ्जूषा – नमः, प्रियसुहृद्, नरसिंहरूपेण, भवतः प्रियमित्रम्, प्रसीदति, डी.ए.वी. महाविद्यालयः, दहनकार्ये, होलिकोत्सवम्, कुशलम्, उत्सवः।
उत्तर:
(i) डी.ए.वी. महाविद्यालयः (ii) प्रियसुहृद्, (iii) कुशलम्, (iv) प्रसीदांते, (v) दहनकार्य, (vi) उत्सवः, (vii) नरसिंहरूपेण, (viii) होलिकोत्सवम्, (ix) नमः, (x) भवतः प्रियमित्रम्.

5. जयपुरतः सुधारः पितृमहोदयाय संस्कृतस्य लाभान् वर्णयन् पत्रं लिखति। तस्य इदं पत्रं मञ्जूषायाः समुचितैः पदैः लेखने सहायतां कृत्वा तम् उपकृतं करोतु भवान् (1/2 x 10 = 5)

(i) ……………..
दिनांक: 1.5.20xx

पूज्याः पितृपादाः,
(ii) ……………
भवतः स्नेहपत्रेण (iii) ……………… ज्ञात्वा प्रमुदितोऽस्मि। संस्कृतस्य के लाभाः सन्ति इति (iv) …………….. ज्ञातुमिच्छन्ति। अत: मया निवेद्यते-संस्कृतं अस्माकं प्राचीना भाषा वर्तते। अस्माकं (v) …………….. अस्यामेव सुरक्षिता अस्ति। यः संस्कृतं न जानाति सः भारतं भारतीयां (vi) …………….. चापि ज्ञातुं न शक्नोति। अस्माकं देशस्य सर्वासां प्रान्तीयाणां भाषाणां इयमेव जननी। विश्वे अन्याः अपि भाषाः (vii) …………….. सन्ति। बहुविधभाषाज्ञानाय संस्कृतस्य महती आवश्यकता अस्ति। एवं (viii) …………….. धार्मिक-सांस्कृतिक-साहित्यिक दृष्ट्या परमं महत्त्वमस्ति। मातु: … मे सादरं प्रणतिः। भातृभ्यः स्नेहः कथनीयः।

विनीतः सुतः
(x) ……………

मञ्जूषा – संस्कृति, चरणयोः, सुधीरः, भवन्तः, सादरप्रणामम्, संस्कृति, जयपुरतः, संस्कृतस्य, कुशलता, संस्कृते प्रभाविताः।
उत्तर:
(i) जयपुरतः, (ii) सादरं प्रणामम्, (iii) कुशलता, (iv) भवन्तः, (v) संस्कृति, (vi) संस्कृति, (vii) संस्कृते प्रभाविताः, (vii) संस्कृतस्य, (ix) चरणयोः, (x) सुधीरः।

6. छात्रः रामेन्द्रः मुख्याध्यापकाय शुल्कक्षमाम् आधिकृत्य प्रार्थनापत्रं लेखितुम् इच्छति। अतः मञ्जूषातः समुचितानि पदानि नीत्वा तत्सम्पूर्ण तस्य सहायतां करोतु भवान्। (1/2 x 10 = 5)

4/10 जयदेव पार्क
(i) ……………….
दिनांक : 1.5.20xx

आदरणीयाः (ii) ……………
हंसराज पब्लिक स्कूल
पंजाबी बाग, दिल्ली-26
सादरं (iii) …………..
विषय – शुल्कक्षमापनार्थं प्रार्थना पत्रम्
आदरणीय महोदय
सविनयं (iv) …………….. यत् अहं भवतां विद्यालये एकादश कक्षायां पठामि। मम पितुः (v) …………….. आयः पञ्चसहस्रं रुप्यकाणि अस्ति। मम गृहे षट् (vi) …………….. सन्ति। अहं मासिकं शिक्षाशुल्क दातुं समर्थः नास्मि अतः (vii) …………… प्रदाय अनुग्रहं कुर्वन्तु भवन्तः। दशमी कक्षायाः परीक्षायां अहम् (viii) ………….. उत्तीर्णः आसम्। पुनः शुल्कक्षमा प्रार्थये।
आशास्यते यत् भवान् मम (ix) …………….. अवश्यमेव स्वीकरिष्यति।

भवदीयः शिष्यः
(x) …………..
कक्षा-11
अनुक्रमांक:- 15

मञ्जूषा – प्रणामम्, नवदिल्लीतः, प्रथम-श्रेण्याम्, रामेन्द्रः, सदस्याः, प्रार्थनाम्, मासिकः, प्राचार्य महोदयाः, शुल्कक्षमा, निवेदनं
उत्तर:
(i) नवदिल्लीतः, (ii) प्राचार्य महोदयाः, (ii) प्रणामम्, (iv) निवेदनं (v) मासिकः, (vi) सदस्याः, (vii) शुल्कक्षमा, (vii) प्रथम-श्रेण्याम्, (ix) प्रार्थनाम्, (x) रामेन्द्रः।

7. स्वविद्यालयस्य वर्णनं कुर्वन्तः मित्रं प्रति लिखिते अस्मिन् पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत। (1/2 x 10 = 5)

(i) …………
तिथि: 20.12.20xx

प्रिय (ii) ……………
(iii) …………… भवतः पत्रम् प्राप्तम्। अहम् अधुना स्वविद्यालयस्य (iv) …………….. कर्तुम् इच्छामि। मम (v) …………….. अतीव (vi) …………….. अस्ति। मम विद्यालये विशालं (vii) …………….. समृद्धाः प्रयोगशालाः, सुन्दरः (viii) …………….. च सन्ति। उपप्रधानाचार्यः अतीव कर्मठः (ix) ……………… च अस्ति। अस्माकम् (x) ……………. मनोयोगेन पाठयन्ति। सर्वे छात्राः अपि योग्याः सन्ति। विस्तरेण पुनः लेखिष्यामि।

तव मित्रम्
क०ख०ग०

मञ्जूषा – वर्णनं, नमस्ते, क्रीडाक्षेत्रम्, विद्यालयः, शोभनः, पुस्तकालयः, सद्व्यवहारशीलः, परीक्षाभवनम्, वयस्य, अध्यापकाः।
उत्तर:
(i) परीक्षाभवनम्, (ii) वयस्य, (ii) नमस्ते, (iv) वर्णनं, (v) विद्यालयः, . (vi) शोभन:, (vii) क्रीडाक्षेत्रम, (viii) पुस्तकालयः, (ix) सद्व्यवहारशीलः, (x) अध्यापकाः।

8. मञ्जूषायां प्रदत्तपदानां सहायतया शुल्कक्षमार्थं प्रधानाचार्याय लिखितम् प्रार्थनापत्रं पूरयत। (1/2 x 10 = 5)
सेवायाम्,
(i) …………….. प्राचार्याः,
क०ख०ग० विद्यालयः जयपुरम्।
(ii) ………..
सविनयम् निवेदनम् अस्ति यत् मम पिता (iii) …………….. लिपिकः अस्ति। तस्य परिमिते वेतने परिवारस्य निर्वाहः (iv) …………….. क्रियते। विद्यालयस्य शुल्कप्रदानं तु असम्भवम् एव। (v) …………….. मम अध्ययने (vi) ………………. न स्यात् अतः मम (vii) …………….. क्षमां कृत्वा अनुग्रहं कुर्वन्तु भवन्तः। (viii) …………….।
भवताम् (ix) …………

अ०ब०स०
(x) ……………..

तिथि : 7.2.20xx

मञ्जूषा – शुल्कम्, कठिनतया, सधन्यवादम्, महोदयाः, आज्ञाकारी-शिष्यः, व्यवधानं, कार्यालये, नवमी श्रेणी, धनाभावे, मान्याः।

उत्तर:
(i) मान्याः, (ii) महोदयाः, (iii) कार्यालये, (iv) कठिनतया, (v) धनाभावे, (vi) व्यवधानं, (vii) शुल्कम् (vii) सधन्यवादम्. (ix) आज्ञाकारी-शिष्यः, (x) नवमी श्रेणी।

9. प्रधानाचार्य प्रति शुल्क-क्षमापनार्थं लिखितेऽस्मिन् प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत। (1/2 x 10 = 5)
सेवायाम्,
प्रधानाचार्य (i) ……….
राजकीयः सर्वोदयः विद्यालयः,
दिल्ली।
सविनयं निवेदनम् अस्ति यत् (ii) …………….. पिता दिल्ली सर्वकारे एक: चतुर्थश्रेणी (iii) …………….. अस्ति। तस्य मासिकः आयः अतीव (iv) ……………. अस्ति। येन परिवारस्य (v) …………….. काठिन्येन भवति। मम परिवारे माता, पिता द्वौ भ्रातरौ (vi) …………….. च भगिनी इति पञ्च (vii) …………….. सन्ति। अतः अहम् भवन्तम् (viii) …………….. यत् मम (ix) …………….. क्षमापयतु।
दिनांक : 15.3.20…

भवदीयः (x) ………….
मानक:

मञ्जूषा – अध्ययनशुल्कं, न्यूनः, मम, एका, शिष्यः, निवेदयामि, कर्मचारी, सदस्याः, निर्वाहः, महोदय।
उत्तर:
(i) महोदय, (ii) मम, (iii) कर्मचारी, (iv) न्यूनः, (v) निर्वाहः, (vi) एका, (vii) सदस्याः, (viii) निवेदयामि, (ix) अध्ययनशुल्कं, (x) शिष्य।

10. भवान् हिसार नगरे स्थितः सोमनाथः। भवतः मित्रं आनन्दः दिल्ली नगरे वसति। तं परीक्षायाम् सफलतायै वर्धापन-पत्रं लिखत। (1/2 x 10 = 5)

(i) ………….
दिनांकः 17.3.20xx

प्रियमित्र, (ii) ……………..।
अत्र कुशलं (iii) …………….. अद्यैव तव परिणामः (iv) ……………..। तव सफलताम् ज्ञात्वा मम मनसि (v) …………….. प्रसन्नता जाता। मम एषा प्रसन्नता तदा (vi) …………….. जाता यदा अहम् तव नाम योग्यता-सूचौ (vii) …………….. । त्वया सप्त-शतानि अङ्काः प्राप्ताः । त्वं निश्चित-रूपेण (viii) ……….. प्राप्स्यसि। त्वया परिवारस्य विद्यालयस्य च नाम उज्ज्वलीकृतम्।। अस्याम् उज्ज्वल-सफलतायाम् अहम् (ix) …………….. हार्दिकं वर्धापनम् यच्छामि उज्ज्वल भविष्यं च कामये। मातृपितृचरणेषु प्रणामाः।

तव अभिन्नहृदयं मित्रम्
(x) ………………

मञ्जूषा – अपश्यम्, महती, सोमनाथः, आगतः. छात्रवृत्तिम्, तुभ्यम्, अधिकतरा, आनन्द, तत्रास्तु, हिसार-नगरतः।
उत्तर:
(i) हिसार-नगरतः, (ii) आनन्द, (ii) तत्रास्तु, (iv) आगतः, (v) महती, (vi) अधिकतरा, (vii) अपश्यम्, (viii) छात्रवृत्तिम्, (ix) तुभ्यम्, (x) सोमनाथः।

11. मञ्जूषायां प्रदत्तानां पदानां सहायतया पुस्तक-प्रेषणार्थं प्रकाशकं प्रति पत्रम् लिखत। (1/2 x 10 = 5)
सेवायाम्,
श्रीमान् (i) ………….
(ii) जवाहरलाल नेहरू मार्गः, पुणे।
मान्यवराः!
अहं (iii) …………….. छात्रः अस्मि। भवद्भिः सद्यः प्रकाशितानि नवमकक्षायाः (iv) …………. (v) …………….. । अहं तेषु कानिचित् क्रेतुम् इच्छामि। अधोलिखितानि पाठ्यपुस्तकानि (vi) ……………. द्वारा शीघ्रं (vii) …………….. ।
1. सरल संस्कृत व्याकरणम्।
2. मणिका संस्कृत अभ्यासपुस्तकम्।
(viii) …………… ।
(ix) आलोकनाथः
(x) ……………
हिमगिरि आवास योजना
नव दिल्ली-110090

मञ्जूषा – नवमकक्षायाः, प्रबन्धक-महोदयः, गृहसंख्या 27, श्री अक्षर प्रकाशन संस्था, पाठ्यपुस्तकानि, वी.पी.पी.. भवताम् विश्वासपात्रः, प्रेषणीयानि, दृष्टानि, सधन्यवादम्।
उत्तर:
(i) प्रबन्धक-महोदयः,(i) श्री अक्षर प्रकाशन संस्था, (iii) नवमकक्षायाः, (iv) पाठ्यपुस्तकानि, (v) दृष्टानि, …………. (vi) वी.पी.पी., (vii) प्रेषणीयानि, (vii) सधन्यवादम्, (ix) भवताम् विश्वासपात्रः, (x) गृहसंख्या।

12. स्वजन्मदिवसमुपलक्ष्य मित्रं प्रति लिखितं निमन्त्रणपत्रं मञ्जूषायां प्रदत्तपदैः पूरयत। (12x 10 = 5)
परीक्षा भवनात्,

(i) …………..
दिनांकः 18.3.20xx

प्रिय मित्र अवधेश,
(ii) ………….।

इदं शुभसमाचारं वर्तते यत् अस्मिन् वर्षे मम जन्मदिवस: आगामि रविवारे (iii) ……………..। प्रतिवर्षमिव मम जनकेन लघुसमारोहस्य (iv) …………….. कृतम्। पूजायाः कार्यक्रमः (v) …………….. भविष्यति। तत्पश्चात् (vi) …………. भविष्यति। सर्वाणि अपि मम (vii) …………….. सपरिवारं (viii) …………….. आगमिष्यन्ति। तुभ्यम् अपि निमन्त्रणम् प्रेषयामि। कृपया (ix) …………….. उचितसमये आगत्य समारोहस्य शोभाम् वर्धस्व।

तव (x) ……………..
सर्वेशः

मञ्जूषा – सार्धचतुर्वादने, अभिन्नहृदयः, मित्राणि, अत्र, भविष्यति, मधुरस्मृतयः, आयोजनम्, जलपानम्, सपरिवारम्:, दिल्लीनगरम्।

उत्तराणि – (i) दिल्लीनगरम्, (ii) मधुरस्मृतयः, (iii) भविष्यति, (iv) आयोजनम्, (v) सार्धचतुर्वादने, (vi) जलपानम्, (vii) मित्राणि, (viii) अत्र, (ix) सपरिवारम्:, (x) अभिन्नहृदयः।

13. भवान् मोहनः छात्रावासे वसति। भवान् च स्वदिनचर्या-विषये पितरं प्रति पत्रं मञ्जूषायाः सहायता लिखत। (1/2 x 10 = 5)

(i) …………..
महात्मा हंसराज विद्यालयः
पञ्चकुला (हरियाणा)
दिनांक : 5.3.20…

पूजनीयाः (ii) ……………..।
अत्र कुशलं (iii) …………….. मया भवतः पत्रं प्राप्तम्। मम अर्धवार्षिक परीक्षा-परिणामः अतिशोभनः अस्ति। (iv) …………….. तु शतम् अझैः उत्तीर्णः । अहम् (v) …………….. पञ्चवादने उत्थाय पठामि। ततः सप्तवादने नित्यकर्म कृत्वा (vi) …………….. स्मरामि। सायम् उद्याने भ्रमणाय अपि गच्छामि। रात्री भोजनस्य पश्चात् (vii) …………….. द्वादशपर्यन्तं पठामि। अहम् अन्न स्वस्थः अस्मि। काऽपि (viii) …………….. न कार्या। वार्षिक-परीक्षायाम् अपि शोभनैः अझैः उत्तीर्णः भविष्यामि इति आशा अस्ति। .
(ix) …………….. मात्रे नमः। अनुजाय स्नेहः।

भवदीयः (x) ……………….
मोहनः

मञ्जूषा – पितृपादः, नववादनतः, सुतः, संस्कृतविषये, ईश्वरं, चिन्ता, तत्रास्तु, पूज्यायै, छात्रावासतः, प्रातः काले।
उत्तर:
(i) छात्रावासतः, (ii) पितृपादः, (ii) तत्रास्तु, (iv) संस्कृतविषये, (v) प्रातः काले, (vi) ईश्वरं, (vii) नववादनतः, (viii) चिन्ता, (ix) पूज्यायै, (x) सुतः।

14. प्रधानाचार्य प्रति शुल्क-क्षमापनार्थं लिखिते अस्मिन् प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत। (2x 10 = 5)

(i) ……………..
प्रधानाचार्यः (ii) …………..
राजकीयः सर्वोदयः विद्यालयः,
दिल्ली।
सविनयं निवेदनम् अस्ति यत् (iii) …………….. पिता दिल्ली सर्वकारे एक: चतुर्थश्रेणी (iv) …………….. अस्ति। तस्य मासिक वेतनं अतीव न्यूनम् अस्ति। येन परिवारस्य (v) …………….. काठिन्येन भवति। मम परिवारे माता, पिता (vi) ……………… भ्रातरौ (vii) …………….. च भगिनी इति पञ्च सदस्याः सन्ति। अतः अहं भवन्तम (viii) …………….. यत् मम अध्ययनशुल्क क्षमापयतु भवान्।
(ix) …………
दिनांक : 15.3.20xx

भवदीयः (x) …………
अजयः

मञ्जूषा – निर्वाहः, द्वौ, कर्मचारी, सेवायाम्, मम, सधन्यवादम्, एका, शिष्यः, निवेदयामि, महोदयः।
उत्तर:
(i) सेवायाम्, (ii) महोदयः, (iii) मम, (iv) कर्मचारी, (v) निर्वाहः, (vi) द्वौ, (vii) एका, (vii) निवेदयामि, (ix) सधन्यवादम्, (x) शिष्यः।

15. प्रधानाचार्य प्रति शुल्कक्षमापनार्थं पत्रं प्रदत्तशब्दैः पूरयत। (1/2 x 10 = 5)
सेवायाम्
पूज्याः (i) …………
सनातनधर्म विद्यालयः,
दिल्ली नगरम्।
विषयः (ii) …………
श्रीमन्,
सविनयं निवेदनम् अस्ति यत् अहम् (iii) …………….. विद्यालये नवमकक्षायाः छात्रः अस्मि। मम पिता एकः लिपिकः (iv) …………….. तस्य मासिक वर्तनं द्विसहस्त्ररूप्यकाणि मात्रमेव अस्ति। अस्माकं (v) …………….. निर्वाह: अतीव काठिन्येन भवति। अहं कक्षायां (vi) …………….. प्रथमस्थानं प्राप्नोमि। अतः शुल्कक्षमापनार्थं (vii) …………….. (viii) …… अत्रभवान् मम एतां प्रार्थनां स्वीकृत्य अनुगृहीति।
(ix) …………

भवतः विनीतः शिष्यः,
(x) …………
नवम कक्षास्थः, अनुक्रमांक द्वादशः

मञ्जूषा – सधन्यवादः, प्रार्थये प्रतिवर्षम्, रामेश्वरः, शुल्कक्षमापनार्थम् निवेदनम्, कुटुम्बस्य, अस्ति, आशासे, प्राचार्यवर्याः, भवतः।
उत्तर:
(i) प्राचार्यवर्याः, (ii) शुल्कक्षमापनार्थम् निवेदनम् (iii) भवतः (iv) अस्ति , (v) कुटुम्बस्य, (vi) प्रतिवर्षम्. (vii) प्रार्थये, (vii) आशासे, (ix) सधन्यवादः, (x) रामेश्वरः।

16. स्वभगिन्याः विवाहोत्सवे सम्मिलितुं मित्रं प्रति लिखितमिदं पत्रं मञ्जूषायाः उचितैः पदैः सम्पूरयत।

परीक्षाभवनात्,
(i) ……………
दिनांक: 10.07.20xx

प्रिय मित्र,
नमस्ते।
कुशलोपरान्तं (ii) …………….. इदं वर्तते यत् मम (iii) …………….. विवाहः आगामीमासे भविष्यति। वरयात्रा (iv) …………… आगमिष्यति। अस्मिन् (v) …………… दिनैकपूर्वं (vi) …………… विवाहस्य शोभा वर्ध-यन्तु (vii) …………….. कार्यक्रमः पत्रेण सह संलग्नः।
तव आगमनस्य (viii) …………….

(ix) …………….. मित्रम्,
(x) ……………..

मञ्जूषा – भवतः, मोहितः, दिल्लीनगरात्, समाचारम्, आगत्य, भगिन्याः,
अवसरे, प्रतीक्षमाणः, विवाहस्य, गाजियाबादम्।
उत्तर:
(i) गाजियाबादम्, (ii) समाचारम्, (iii) भगिन्याः, (iv) दिल्लीनगरात्, (v) अवसरे, (vi) आगत्य,  (vii) विवाहस्य, (viii) प्रतीक्षमाणः,  (ix) भवतः, (x) मोहित।

अभ्यासः

1. निजभगिन्याः विवाहे सम्मिलितार्थे प्रधानाचार्य प्रति अधोलिखिते अवकाशपत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयता (1/2 x 10 = 5)

(i) ……………
श्रीमन्तः  (ii) …………
राजकीयः सर्वोदय विद्यालयः,
प्रेमनगरम् दिल्ली।
विषय – अवकाशप्रदानार्थम् आवेदनपत्रम्।
(iii) …………..  सविनयं निवदेनम् इदमस्ति यत् अहं (iv) …………….. विद्यालये नवम (v) …………….. छात्रोऽस्मि। (vi) ……. मम भगिन्याः विवाहः अस्ति। अतः अहम् अद्य विद्यालयम् आगन्तुं न (vii) ……………..। कृपया माम् (viii) ….. अवकाशं स्वीकृत्य (ix) …………… भवन्तः।
सधन्यवादम्।
दिनांकः 10.03.20xx

भवतः आज्ञाकारी शिष्यः
क० ख० ग०
(x) …………

मञ्जूषा – अद्य, कक्षायाः, अनुग्रहीष्यन्ति, नवमी श्रेणी, सेवायाम्, महोदयाः, भवंतः शक्नोमि, प्राचार्यमहोदयाः, एकदिवसस्य।

2. स्वजन्मदिवसमुपलक्ष्य मित्रं प्रति लिखितं निमन्त्रणपत्रं मञ्जूषायां प्रदत्तपदैः पूरयत। (1/2 x 10 = 5)

(i) ………………
दिल्ली नगरम्।
दिनांक : 05.03.20…

प्रियमित्र मनोज,
(ii) …………

शुभसमाचारं यत् अस्मिन् वर्षे मम जन्मदिवसः आगामि रविवासरे (iii) ……………..। प्रतिवर्षमिव मम जनकेन लघु समारोहस्य (iv) …………….. कृतम् पूजायाः कार्यक्रमः सार्धचतुर्वादने भविष्यति। तत्पश्चात् (v) ……. भविष्यति। सर्वाणि अपि मम (vi) …………… सपरिवारं (vii) ……………… आगमिष्यन्ति। तुभ्यम् अपि (viii) …………….. प्रेषयामि। सपरिवारम् उचितसमये आगत्य समारोहस्य शोभाम् (ix) ………….. तव अभिन्नं मित्रम् (x) केन्द्रीय विद्यालयः दिल्ली।

मञ्जूषा – मित्राणि, महेशः, वर्धस्व, अत्र, भविष्यति, मधुरस्मृतयः, आयोजनम्, परीक्षाभवनम्, जलपानम्, निमन्त्रणम्।

3. मञ्जूषातः पदानि चित्वा अधोलिखितं पत्रं पूरयत। (1/2 x 10 = 5)

(i) ………..
तिथि 08.10.20xx

(ii) ……………..।
सप्रेम नमस्ते।
तव परीक्षाफलम् अद्य एव (iii) ……………..। तव सफलतां ज्ञात्वा माम् अति (iv) …………….. अस्ति। अहोरात्रं श्रमं कृत्वा भवान् 95% (v) …………….. लब्धवान्। त्वं च मम पारिवारिक जनस्य (vi) …………….. अर्हसि। पत्रस्य अन्ते पुनरपि वर्धापनं (vii) ……………..। (viii)…………….. सादरं नमो नमः।
(ix) …………..

भवदीयम् (x) …………..
क०ख०ग०

मञ्जूषा – पितृभ्याम्, आङ्कान्, सन्तोषः, सधन्यवादम्, कामये, साधुवादान्, प्राप्तम्, प्रियमित्र, परीक्षाभवनम्, मित्रम्।

4. नवमकक्षायां प्रवेशार्थम् प्रधानाचार्य प्रति अधोलिखिते प्रार्थना-पत्रे मञ्जूषायां प्रदत्तपदानां सहायतया रिक्तस्थानानि पूरयत। (1/2 x 10 = 5)
सेवायाम्, (i) …………….. प्रधानाचार्यमहोदया: राजकीयः उच्चतमः विद्यालयः (ii) …………….. नवदेहली। विषयः (iii) …………….. प्रवेशार्थम् आवेदनपत्रम्।
(iv) …………….
सविनयं निवेदनम् इदमस्ति यदहं (v) …………….. विद्यालये नवम् कक्षायां प्रवेशमिच्छामि। मम पितुः स्थानान्तरणं गतमासे एव (vi) …………….. स्थाने अभवत्। अतः (vii) …………….. स्वविद्यालये (viii) …………….. दत्
वा अनुग्रहणन्तु (ix) ………………
सधन्यवादम्।

भवतः आज्ञाकारी (x) ……………
क०ख०ग०
दिनांकः 10.01.20xx

मञ्जूषा – अस्मिन्नेव, शिष्यः, भवन्तः, श्रीमन्तः, सादिकनगरम्, भवतः, प्रवेशम्, महोदयाः, नवमीकक्षायाम्, मह्यम्।

NCERT Solutions for Class 11 Sanskrit