CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 4 are designed as per the revised syllabus.

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

अवधिः: होरात्रयम्
पूर्णाड्का: : 80

सामान्य निर्देशः
सैंपल पेपर 1 में दिये गये निर्देशानुसार।

रवण्ड: – ‘क’ (अपठित-अवबोधनम्)
(अंक : 10)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।) संस्कृते एव विश्वस्य प्राचीनतमः आलेखः ऋग्वेदः निबद्धः। अस्यां भाषायाम् भारतीय-संस्कृतेः, मूलाधारा: रामायण, महाभारतम् पुराणानि चापि प्राप्यन्ते। इयं सा भाषा यस्यां निबद्धाः विचाराः प्राचीनकालात आरभ्य आधुनिक कालं यावत् सततम् अखिले विश्वं प्रभावित कुर्वन्ति। वेदानां ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायकम् अस्ति। श्रीमद्भगवद्गीतायाः सन्देशः विश्वस्य जनेषु विविधभाषानुवाद माध्यमेन प्रख्यातः। विश्वस्य अनेकेषु विश्वविद्यालयेषु संस्कृतस्य विभिन्नशाखानाम् अध्ययन विभागाः सन्ति। इयं देवभाषा सम्पूर्ण विश्वे भारतवर्षस्य गौरवं वर्धयते।

(अ) एकपदेन उत्तरत। (केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)

(i) विश्वस्य प्राचीनतम: आलेखः कः?
(ii) संस्कृतम् कस्य गौरवं वर्धयते?
(ii) कस्य ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायक अस्ति ?
उत्तर:
(i) ऋग्वेद:
(ii) भारतवर्षस्य
(iii) वेदस्य

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)

(i) संस्कृतभाषायां किं किं प्राप्यन्ते?
(ii) संस्कृते निबद्धविचाराणां का विशेषता?
(iii) संस्कृतस्य विभिन्नशाखानाम् अध्ययनार्थम् विभागाः कुत्र सन्ति?
उत्तर:
(i) संस्कृतभाषायां रामायाणं, महाभारतं, पुराणानि च प्राप्यन्ते।
(ii) संस्कृते निबद्धविचाराः प्राचीनकालात् आरभ्य आधुनिकं कालं यावत् सततम् अखिलं विश्वं प्रभावितं कुर्वन्ति इति विशेषता।
(iii) विश्वस्य अनेकेषु विश्वविद्यालये संस्कृतस्य विभिन्नशाखानाम् अध्ययनार्थ विभागाः सन्ति।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(द्वि-त्रिशब्दात्मक) (इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तर:
संस्कृत भाषायाः महत्वम्। ……..

(ई) निर्देशानुसारं उत्तरत।(केवलं प्रश्न-त्रयम्) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)

(i) ‘इयम्’ इति सर्वनाम पदं कस्यै प्रयुक्तम्?
(क) भाषायै
(ख) संस्कृताय
(ग) विश्वाय
(घ) वेदाय
उत्तर:
(क) भाषायै

(ii) ‘निरन्तरम्’ इत्यर्थे कि पर्यायपदं प्रयुक्तम् ?
(क) सततम्
(ख) अखिलम्
(ग) गौरवं
(घ) सातत्यम्
उत्तर:
(क) सततम्

(iii) प्रेरणादायकम् अस्ति इत्यत्र अस्ति क्रियापदस्य किं कर्तृपदं प्रयुक्तम्?
(क) प्रेरणादायकम्
(ख) ज्ञानम्
(ग) वेदानाम्
(घ) विश्वस्य
उत्तर:
(ख) ज्ञानम्

(iv) ‘सम्पूर्ण विश्वे’ इत्यत्र किं विशेषणपदं प्रयुक्तम्?
(क) इयं
(ख) सम्पूर्णे
(ग) विश्वे
(घ) भाषा
उत्तर:
(ख) सम्पूर्णे

रवण्ड: ‘रव’ (रचनात्मक-कार्यम्)
(अंक : 15)

2. भवत्या नाम पूजा अस्ति। विद्यालये पर्यावरण दिवसः परिपालितः। एतद् विषये स्वसखीं लतां प्रति लिखिते पत्रे रिक्त स्थानानि पूरयित्वा पत्रं मञ्जूषातः पुनः उत्तर पुस्तिकायां लिखत।। (1/2 × 10 = 5)
(आपका नाम पूजा है। विद्यालय में पर्यावरण दिवस मनाया गया है। इसके विषय में अपनी सहेली लता को लिखे गये पत्र में रिक्त स्थानों को पूरा करके पत्र को मञ्जूषा से पुनः उत्तर पुस्तिका पर लिखिये।)
प्रिय (i)……….
परीक्षा भवनात्
सस्नेहम् (ii)….
दिनाङ्कः……
मम विद्यालये (iii)…… मानितः। सर्वे छात्रा: (iv)… आसन्। छात्राः अध्यापकैः सह (v)……… आरोपणे व्यस्ता: आसन्। मम विद्यालयस्य परिसरे तु (vi)…..प्रसृतः। अनेके छात्राः विद्यालयात् बहिः गत्वा (vi)….. उभयतः पादपान् आरोपितवन्तः। सर्वे (vi)……. अस्माकं विद्यालयस्य छात्राणां प्रयासस्य प्रशंसाम् कृतवन्तः। यदि सर्वे जनाः एवं कुर्युः तर्हि (ix)…….. रक्षणं स्यात् ।भवदीया अभिन्ना सखी मञ्जूषा-लते, हरीतिमा, नमस्ते, मार्गम्, पूजा, पादपानाम्, जनाः, उत्साहिताः, वातावरणस्य, पर्यावरणदिवसः
उत्तर:
(i) लते
(ii) नमस्ते
(iii) पर्यावरण दिवस:
(iv) उत्साहिता:
(v) पादपानाम्
(vi) हरीतिमा
(vii) मार्गम्
(viii) जना:
(ix) वातावरणस्य
(x) पूजा

3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
CBSE Sample Papers for Class 10 Sanskrit Set 11 with Solutions Img 1
उत्तर:
(i) इदम् चित्रम् समुद्रतटस्थ रमणीयम् दृश्यम् अस्ति।
(ii) बालका: बालिकाश्च अस्मिन् चित्रे पादकन्दुकेन क्रीडन्ति।
(iii) अस्मिन् चित्रे अनेके वृक्षाः जले दृश्यन्ते।
(iv) वृद्धाः बाला च अपि जले नौकायाम् विहरन्ति।
(v) चित्रस्य दृश्यम् रमणीयम् अस्ति।

मञ्जूषा-समुद्रतटस्थ-दृश्यम्, अनेकजनाः, बालाः
वृद्धाः, जले, विहरन्ति, वाहनानि, वृक्षाः, पादकन्दुकेन्, नौकायाम, खेलन्ति।
अथवा

मञ्जूषायां प्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)

“स्वच्छतायाः महत्वम्”
(i) प्राचीन काले अपि सभ्यतायै स्वच्छता अति अनिवार्या अस्ति।
(ii) यस्मिन् स्थाने स्वच्छता भवति तत्र एव प्रसन्नता भवति।
(iii) स्वच्छं शरीरं, वस्त्रादिकम् च सह मनसि अपि स्वच्छता आवश्यकी भवति।
(iv) सर्वदा स्वच्छखाद्यवस्तूनि खादितव्यम्, स्वच्छं जलं चैव पातव्यम् ।
(v) स्वच्छतायाः समाजे सम्मानम्, महत्त्वम् सर्वदा एव अस्ति।

मञ्जूषा-स्वच्छतायाः, सभ्यतायै, स्वच्छम्, शरीरं, स्थानम्, वस्त्रादिकम्, जलम्, खाद्यवस्तूनि, मनसि प्रसन्नता, समाजे सम्मानम्।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)

(i) छात्र अध्यापक से डरता है।
Student fears of teacher.
(ii) तुम लोग क्या करते हो?
What do you all do?
(iii) हम सब कलम से नहीं लिखेंगे।
We all will not write with a pen.
(iv) कल तुम कहाँ थे?
Where were you yesterday?
(v) माता ने खाना पकाया।
Mother cooked the food.
(vi) क्या हम सब बाहर जाएँ?
May we all go outside?
उत्तर:
(i) छात्र: अध्यापकात् विभेति।
(ii) यूयं किम् कुरुथ ?
(iii) वयम् कलमेन न लेखिष्यामः।
(iv) ह्म त्वं कुत्र आसी?
(v) माता/जननी भोजनम् अपाचयत्।
(vi) किम् वयं बहि: गच्छेम/गच्छाम ?

रवण्ड: – ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
(अंक : 25)

5. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्ट्यम्) (1 × 4 = 4)
(निम्नलिखित वाक्यों में रेखांकित पदों के संधि अथवा संधि-विच्छेद कीजिए) (केवल चार प्रश्न)

(i) कोऽनर्थफल: मानः।
(ii) नृपः भार्यिकायै अलम् + कारः यच्छति।
(iii) नय माम् अस्मात् + नगरात् बहुदूरम्।
(iv) सा पितृहम् गच्छति।
(v) सर्वथा जागरूकः + अहम् छात्राणां कृते आदर्शः एव ।
उत्तर:
(i) क: + अनर्थफल:
(ii) अलंकार:
(iii) अस्मांन्नगरात्
(iv) पितु: + गृहम्
(v) जागरूकोडहम्।

6. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत-(केवलं प्रश्नचतुष्ट्यम्) (1 × 4 = 4)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)

(i) स: राजपुत्रः अस्ति।
(क) राजापुत्रः
(ख) राज्ञः पुत्रः
(ग) राजा एवं पुत्रः
(घ) राजा च पुत्रः च
उत्तर:
(ख) राज्ञः पुत्रः

(ii) सः गृहं गृहं प्रति गच्छति।
(क) प्रतिगृहे
(ख) प्रतिगृह
(ग) प्रतिगृहस्य
(घ) अनुगृहम्
उत्तर:
(ख) प्रतिगृह

(iii) देवेनरक्षित: न विभ्यति।।
(क) दैवरक्षितः
(ख) दैवेरक्षितः
(ग) देवरक्षितः
(घ) देवाः रक्षितः
उत्तर:
(क) दैवरक्षितः

(iv) अस्माकं इष्टः लम्बोदरः अस्ति।
(क) लम्बम् उदरं यस्य सः
(ख) लम्बेम् उदरं यस्य सः
(ग) लम्बः उदरः यस्या सा
(घ) लम्ब: उदरः यस्यस
उत्तर:
(क) लम्बम् उदरं यस्य सः

(v) रामः च लक्ष्मणः च सीताच वनम् अगच्छम्।
(क) रामलक्ष्मणसीताः
(ख) रामलक्ष्मण सीताः
(ग) रामसीतेलक्ष्मण
(घ) रामसीता लक्ष्मणाः
उत्तर:
(क) रामलक्ष्मणसीताः

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत-(केवलं प्रश्नचतुष्ट्यम्) (1 × 4 = 4)
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)

(i) धनवान् सुखेन वसति।
(क) धन + वतुप्
(ख) धन + मतृप्
(ग) धन + मतुप्
(घ) धन + तमप्
उत्तर:
(ग) धन + मतुप्

(ii) तरंगिणी यत्रच लोहितारत्य + टाप्
(क) लोहितारत्या
(ख) लोहितारत्स:
(ग) लोहितारत्यम्
(घ) लोहित्यरत्य
उत्तर:
(क) लोहितारत्या

(iii) दीयमानं धनं निधान + तल याति।
(क) निधानम्
(ख) निधानता
(ग) निधामः
(घ) निधनताम्
उत्तर:
(ख) निधानता

(iv) देह + ठक् दुःखं पीडयति।
(क) दोहिकं
(ख) देहिक:
(ग) दैहिक
(घ) दहक
उत्तर:
(ग) दैहिक

(v) सूर्यस्य उष्णत्वं दहति।
(क) उष्ण + त्व
(ख) उष्ण + क्त
(ग) उष्ण + ता
(घ) उष्ण + तल्
उत्तर:
(क) उष्ण + त्व

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

8. अधोलिखितानां वाक्यानां वाच्यपरिवर्तन कृत्वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निम्नलिखित वाक्यों का वाच्य परिवर्तन करके विकल्पों में से चुनकर लिखिए।) (केवल तीन प्रश्न)

(i) लता कार्य करोति।
(क) लते कार्य करोति।
(ख) लता करोति।
(ग) लतया कार्य क्रियते।
(घ) लताः कार्यं कुर्वन्ति।
उत्तर:
(ग) लतया कार्य क्रियते।

(ii) गायिका कवितां गायति।
(क) गायिके गायति।
(ख) गायिका गायति।
(ग) गायिका कविता गीयते।
(घ) गायिकया कविता गीयते
उत्तर:
(घ) गायिकया कविता गीयते

(iii) नरैः अलसं क्रियते।
(क) नरौ कुर्वन्ति।
(ख) नरा अलसं कुर्वन्ति।
(ग) नरौ अलसं करोति।
(घ) नरा: आलस्यं कुर्वन्ति।
उत्तर:
(ख) नरा अलसं कुर्वन्ति।

(iv) वयं पत्राणि लिखामः।
(क) तौ पत्रं लिखतः।
(ख) अहं लिखति।
(ग) अस्माभिः पत्राणि लिख्यन्ते।
(घ) वयं पत्राणि लिखन्ति
उत्तर:
(ग) अस्माभिः पत्राणि लिख्यन्ते।

9. अधोलिखितं दिनचर्चायां रिक्तस्थानानि कालबोधक-शब्दैः पूरयत। (केवलं प्रश्न चतुष्ट्य म्) (1 × 4 = 4)
(कालबोधक शब्दों से निम्नलिखित दिनचर्या को पूरा जिए।) (केवल चार प्रश्न)

(i) सीता प्रायः 600-वादने उतिष्ठति।
(ii) 7:15-वादने सा विद्यालयम् गच्छति।
(iii) गृहमागत्य 3:30-वादने भोजनं करोति।
(iv) दूरदर्शनम् दृष्ट्वा 4:45-वादने सा स्वपिति।
(v) ती हट्टं 6:00 वादने गच्छतः।
उत्तर:
(i) षड्
(ii) सपाद सप्त
(iii) सार्धत्रि
(iv) पादोन पञ्च
(v) षड्।

10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितेषु वाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(मञ्जूषा में दिए गये उचित अव्यय पदों से वाक्यों में रिक्तस्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न)

(i) प्रियंवदा, लता ……………. गौरवर्णा अस्ति।
(ii) अनुरागस्य अनुजा …………. रोदिति?
(iii) अरण्ये सिंहः ………….. भ्रमति।
(iv) परिश्रमं ……….. सफलता न भवति ।
मञ्जूषा- किमर्थम्, तु, इतस्तत: विना
उत्तर:
(i) तु
(ii) किमर्थम्
(iii) इतस्तत
(iv) विना

11. अधोलिखितेषु वाक्येषु रेखाङ्कित- अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुनः लिखत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध पद के लिए उचित पद चुनकर वाक्यों को पुनः लिखिए ) (केवल तीन प्रश्न)

(i) भवत्यौ किम् कुर्वन्ति?
(क) कुरुत
(ख) कुरुतः
(ग) करोषि
(घ) करोति
उत्तर:
(ख) कुरुतः

(ii) त्वम् गुरुजनं नमन्ति
(क) नमत
(ख) नमसि
(ग) बाला:
(घ) नमति
उत्तर:
(ख) नमसि

(iii) अहं सत्यं कथयति
(क) कथयामि
(ख) कथयतः
(ग) कथयसि
(घ) कथयन्ति
उत्तर:
(क) कथयामि

(iv) ते श्व: गृहम् अगच्छन्
(क) गमिष्यन्ति
(ख) गच्छन्ति
(ग) गच्छन्तु
(घ) गमिष्यामः
उत्तर:
(क) गमिष्यन्ति

रवण्ड: ‘घ’ (पठित-अवबोधनम्)
(अंक : 30)

12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (05)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय:। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच- रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुभव। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य काराद डं लफ्यसे’ इति प्रोच्य उच्चैः अहसत् । यथाकथञ्चिद् उभी शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)

(क) सुपुष्टदेहः कः आसीत्?
(ख) अभियुक्तः कीदृशः आसीत्?
(ग) अभियुक्तः कया क्रन्दति स्म?
उत्तर:
(क) आरक्षी
(ख) अभियुक्त:
(ग) भारवेदनया

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)

(क) न्यायाधिकरणं प्रति कौ प्रस्थितौ?
(ख) किं दुष्करम् आसीत्?
(ग) आरक्षी कस्य क्रन्दनं श्रुत्वा मुदितः आसीत्?
उत्तर:
(क) आरक्षी अभियुक्तः च न्यायाधिकरणं प्रति प्रस्थितौ।
(ख) भारवतः शवस्य स्कन्धेन वहनं अभियुक्तस्य कृते दुष्करम् आसीत्।
(ग) अभियुक्तस्य कन्दनं भुत्वा आरक्षी मुदितः आसीत।

(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्)। (1 × 2 = 2)
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)

(क) ‘स्थापितम्’ इत्यर्थे किं पर्यायपदं अत्र प्रयुक्तम्?
(ख) ‘आदेशं प्राप्य उभौ प्राचलताम्’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम्?
(ग) ‘मुदित आरक्षी तमुवाच’ इत्यत्र किं विशेष्यपदम् अस्ति ?
उत्तर:
(क) निहितम्
(ख) प्राचलताम्
(ग) आरक्षी

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)

(क) के अपि कथितं विषयम् अवगच्छन्ति?
(ख) बुद्धिमान् कम् अपि ऊहति?
(ग) के भारं वहन्ति?
उत्तर:
(क) पंडिताः जना:
(ख) अनुक्तम्।
(ग) हया:/नागा:

(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)

(क) पण्डितानां बुद्धिः कीदृशी अस्ति?
(ख) बोधिताः पशवः कथम् आचरन्ति?
(ग) ज्ञानीनाम् आचारणं कथम् भवति?
उत्तर:
(क) पण्डितानां: बुद्धि: परेड्कित ज्ञानफला भवति।
(ख) बोधिता : पशवः अनुक्तम् आचरन्ति।
(ग) ज्ञानीनाम् आचारणं सर्वदा उदीरितोऽर्थ: भवति।

(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)

(क) ‘कथितः’ इति पदस्य स्थाने किं पर्यायपदं प्रयुक्तम्?
(ख) ‘पशुनापि कथितः अर्थः गृहचते’ इत्यत्र किं क्रियापदं प्रयुक्तम्?
(ग) ‘पण्डितः जनः अनुक्तम् अपि निर्धारयति’ इत्यत्र कि कर्तृपदम् अस्ति?
उत्तर:
(क) उदीरितः
(ख) गृहयते
(ग) जन:

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

लवः – ननु भगवान् वाल्मीकिः।
रामः – केन सम्बन्धेन?
लवः – उपनयनोपदेशेन।
रामः – अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि।
लव: – न हि जानाम्यस्य नामधेयम्। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
रामः – अहो माहात्म्यम्।
कुश:- जानाम्यहं तस्य नामधेयम्।
रामः – कथ्यताम्।
कुश:- निरनुक्रोशो नाम….
रामः – वयस्य, अपूर्वं खलु नामधेयम्।

(अ) एकपदेन उत्तरत। (केवलं प्रश्न द्वयम्) 1/2 × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवलं दो प्रश्न)

(क) जनकं नामतो क: वेदितुम् इच्छति?
(ख) कः न जानाति जनकस्य नाम?
(ग) ‘जानामि अहं तस्य नामधेयम्’ इति कः कथयति?
उत्तर:
(क) राम:
(ख) लव:
(ग) कुशः

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)

(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कः कथयति?
(ख) तपोवने कस्य नाम न व्यवहरति?
(ग) अस्मिन् नाट्यांशे केषां मध्ये संवाद प्रचलति?
उत्तर:
(क) अस्मिन् वाक्ये कुशः रामं कथयतियत् अहं जानामि तस्य नामधेयम्।
(ख) तपोवने जनकस्य नाम कोऽपि न व्यवहरति।
(ग) अस्मिन् नाट्यांशे राम-लव-कुशानां मध्ये संवादं प्रचलति

(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)

(क) ‘तपोवने तस्य नाम न व्यवहरति’ इत्यत्र किं क्रियापदं प्रयुक्तम्?
(ख) ‘निर्दयः’ इत्यर्थे किं पदम् अय प्रयुक्तम्?
(ग) ‘जानाम्यहं तस्य नामधेयम्’ इत्यत्र किं कर्तृपदं प्रयुक्तम्?
उत्तर:
(क) व्यवहरति
(ख) निरनुक्रोश:
(ग) अहं

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

15. रेखाङ्कितपदानि आधृत्य प्रश्न निर्माणं कुरुत चित्वा लिखत। (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए) (केवल चार प्रश्न)

(क) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
(ख) पुरा त्वया मह्यम् व्याघ्रत्रयं दत्तम्।
(ग) गहन कानने सा व्याघ्र पश्यति।
(घ) अहं हटुं गच्छामि।
(ङ) इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्।
उत्तर:
(क) कस्या:
(ख) कस्मै
(ग) कुत्र
(ग) कुत्र
(ङ) केन

16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य: अन्वयं पूरयत (1 × 4 = 4)
(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा कीजिए।

विचित्रे रवलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः॥

अन्वयः- विचित्रे (i)……. रवलु किञ्चित् : (ii)…. अश्वः चेत् (iii)…… वीरः (तर्हि) (iv)……. वहने खरः (वीरः) अस्ति । | मञ्जूषा-निरर्थक, भारस्य, संसारे, धावने ।
उत्तर:
(i) संसारे
(ii) निरर्थकं
(iii) धावने
(iv) भारस्य

अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मञ्जूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)

त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् योऽभ्युदीरयेत् । परित्यज्य फलं पक्वं, भुक्तेऽपक्वं विमूढधीः॥

भावार्थ:-मूढः पुरुषः एकः (i)……. (सत्यां मधुरां च वाणी परित्यज्य कठोरां वाणी वदति) वस्तुत: स: (ii)……. पक्वं फलं (iii)…… अपक्वं फलमेव खादति। बुद्धिमान् तु सदैव सत्यां मधुरां च (iv)…. वदति।
उत्तर:
(i) धर्मप्रदां
(ii) मन्दगति:
(iii) व्यक्त्वा
(iv) वार्णी

मञ्जूषा-मन्दमतिः, त्यक्त्वा, धर्मप्रदां, वाणी ।

17. अधोलिखित-कथांशं समुचित-क्रमेण लिखत(निम्नलिखित कथांश को समुचित क्रम में लिखिए) (1/2 × 8 = 4)

(i) परं वानरस्तु कुर्दित्वा वृक्षमारूढः।
(ii) क्रुद्धः सिंह: तं प्रहर्तुमिच्छति।
(iii) एकः सिंहः सुखेन विश्राम्यते।
(iv) एक: सिंहः सुखेन विश्राम्यते।
(v) एवमेव वानराः वारं वारं सिंह तुदन्ति।
(vi) क्रुद्धः सिंह: इतस्तत: धावति, गर्जति च।
(vii) अपरः वानरः सिंहस्य कर्णमाकृष्ण पुनः वृक्षोपरि आरोहति।
(viii) एकः वानरः आगत्य तस्य पुच्छ धुनोति।
उत्तर:
(ii) वनस्य समीपे एका नदी बहति।
(iv) एकः सिंह: सुखेन विश्राम्यते।
(viii) एक: वानर: आगत्य तस्यपुच्छं धुनोति।
(iii) कुद्ध: सिंह: तं प्रहर्तुमिच्छति।
(i) परं वानरस्तु कूर्दित्वा वृक्षमारूढ़:।
(vii) अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
(v) एवमेव वानराः वारं वारं सिंह तुदन्ति।
(vi) क्रुद्ध सिंह: इतस्ततः धावति, गर्जति च।

18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थ चित्वा लिखत-(केवलं प्रश्नत्रयम्)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनकर लिखिए।) (केवल तीन प्रश्न) (1 × 3 = 3)

(i) कश्चन निर्धनः जनः अपर्याप्तम् परिश्रम्य वित्तम् उपार्जितवान्
(क) भूरिः
(ख) अल्पम्
(ग) दुर्लभम्
(घ) किमपि
उत्तर:
(क) भूरिः

(ii) संव्यवहाराणाम् बुद्धिलाभाः प्रचीयन्ते।
(क) तृणानाम्
(ख) व्यापाराणाम्
(ग) पौराणाम्
(घ) पठनम्
उत्तर:
(ख) व्यापाराणाम्

(iii) सः विवेकः इति ईरितः
(क) स्थापतः
(ख) कथितः
(ग) हसितः
(घ) रुदितः
उत्तर:
(ख) कथितः

(iv) वयस्य अपूर्वोऽयम् सरस्वत्याः अवतारः।
(क) रिपोः
(ख) मित्रस्य
(ग) पुत्रस्य
(घ) राज्ञः
उत्तर:
(ख) मित्रस्य